________________
(
४२० )
.
.
कारणम् ।।३।१२७॥ कृगकर्तर्यनट् वृद्धिश्च स्यात् । कारणम् ॥१२७॥ कोरणम्--। करौंतीति–कारणमिति ॥१२७॥
.FHTTE7' -
भुजिपत्यादिभ्यः कर्मापादाने ॥३॥१२॥ भुज्यादः कम्मणि पत्याचापादानेऽनट् स्यातः । भोजनम् । निरदनम् । प्रपतन । अपादानम् ।।१२८॥ भुजि० । भुज्यते इति भोजनम् । निरदन्ति तदिति-निरदनमिति । . प्रपतत्यस्मादिति प्रपतनः । अपाददात्यस्मादिति=अपादानम् ॥१२८॥
करणाधारे ।।३।१२६॥ अनयोरर्थयोर्धातोरनट् स्यात् । एषणी । संक्तुधानी ।।१२।।
करणाऽऽधारे। 'भावाकोः ।५।३।१८। इत्यादिमा सामान्यतो भाषाकोंर्घनादयो विहिताः, अयं तु तद्विशेषे करणे आधारे घेति विशेषविहितत्वात् 'सामान्यशास्त्रतो नूनं विशेषो बलवान् भवेत्' इति घत्रादीनामपवादोऽयम् । 'इषत् इच्छायाम्' इष्यतेऽनयेति एषणी। धीयतेऽस्यामिति=धानी, सक्तूनां धानी=सक्त धामी ।।१२६।।
पुन्नाम्नि घः ।।१३।। पुसः संज्ञायाँ गन्यायां धातोः करणाधारयोंघः स्यात् । इन्सच्छदैः । किरः । पुमिति किम् । विश्वयनी । नाम्नीति किम् । प्रहरणो दण्डः ॥१३०॥