________________
( ४२१ )
पुन्नाम्निघः । छाद्यतेऽनेनेतिछदः, दन्तानां छदः दन्तच्छदः ओष्ठ इत्यर्थः । एत्य कुर्वन्त्यस्मिन्नित्याकर इति खनिरित्यर्थः विचीयतेऽनयेति-विचयनीतिस्त्रीना मेदमिति नास्य प्रवृत्तिः । ग्रहरणो दण्ड इति ह्रीयतेऽनेनेति योगार्थोऽत्र न संज्ञेति नास्य प्रवृत्तिः । घकारः 'एकोपसर्गस्य ० ' | ४|२|३४| इत्यत्र विशेषणार्थः ॥१३०||
गोचर संचर वहव्रजव्यजखलापणनिगमबकभगकषाकषनिकषम् ||५|३|१३१ ॥
एते करणाधारयोः पुन्नाम्ति धान्ता निपात्यन्ते । गोचरः । संचरः । वहः । व्रजः । व्यजः । खलः । आपणः । निगमः । बकः । बाहुलकावर्त्तरि भगः । बाहुलका गम् । कषः । आकषः । निकषः ॥ १३१ ॥
गोचर० - । गावश्चरन्ति अस्मिन्निति अस्मिन्निति - गोचरः । व्युत्पत्तिमात्रमिदम्, विषयस्य तु संज्ञा - ' अनेकान्तात्मक वस्तुगोचरः सर्वसंविदाम्' । संचरन्तेऽनेनेति-संचर इति कलेवरमित्यर्थः वहन्ति ते--नेति - त-वहःवृषस्कन्धदेशः । वृजन्त्यस्मिन्निति-ग्रजः गोसम्बन्धी समूहः । व्यजत्यनेनेतिव्यज इति निपातनाद्वभावाभाव:, व्यजः -- तालवृन्तमिति प्रतीयते । खलन्त्यस्मिन्निति--खलः -- दुर्जन इत्यर्थः । एत्य पणायन्त्यस्मिन्निति-आपणो - हट्ट इत्यर्थः, 'अशवि ० ' | ३ | ४ | ४ | इति विकल्पेन - यविधानादाया भावपक्षे रूपम् । निगच्छन्ति तत्रेति = निगम इति - नगरीत्यर्थः, निगमः पन्थाः, निगच्छत्यनेनेत्यभिघानचिन्तामणिः, निमच्छन्ति तत्र तेन वा निगमः पुटभेदनं शास्त्रं चेति पारायणम् । वक्तीति - बकः -- न्यङ्क्वादित्वात् कत्वं ववयोरैक्यं च ननु करणाधिकरणयोरस्मिन् सूत्रे निपातनं तथापि कथं कर्तरि वक्तीति वाक्यमिति चेत् ? अत्राह - बाहुलकात् कर्तरीति । भज्यतेऽनेनास्मिन् वा - भगः, 'भजीं सेवायाम्' इति धातुः, 'क्त' नि०' | ४|१|१११ ॥ इति जस्य गः, भज्यते आश्रीयतेऽनेन कृत्वा लोकै रालोक इति भगः सूर्यः, भज्यतेऽनेनास्मिन् वा भगः स्त्रीचिह्नम्, पुंसि क्लीबे चायम्, ननु घान्तस्य पुंस्त्वानुशासनात् कथं क्लीवत्वमित्याह