Book Title: Shatrunjaya Giriraj Darshan ane Shilp Sthapatya kalama Shatrunjay
Author(s): Kanchansagarsuri
Publisher: Agamoddharak Granthmala
View full book text ________________
श्रीशत्रुजयगिरिवरगता लेखाः शुदि ५ दिने गंधारवास्तव्य प्रागवांशे ज्ञातीय व्यो० । समरीआ भार्या बाई । भोलु पुत्रीबाई देवगाई । बाई कीबाई स्वकुटुंबेन युतः । श्रीशांतिनाथदेवकुलिका काराषिता । श्री तपागच्छे विबुधशिरोमणि-श्रीविजयदानसू रि-श्रीहीरविजयसू रि प्रसादात् ॥ शुभं भवतु ॥ श्री ॥
ले० ८ देरी नं० ४३ ॥ ॐ ॥ ॐ नमः ॥ संवत् १६२० वर्षे वैशाखशुदि ५ गुरुदिने श्रीगंधारवास्तव्य श्रीश्रीमालीज्ञातीय परी । देवा भार्या बाई० कमलाई सुत परी । पंधी । तथा गूर्जरज्ञातीय दासी श्रीकर्ण भा० बाई अमरी सुत दासी हंसराज उभयौ । मीलने श्रीशजयोपरि श्रीआदिनाथदेवकुलिका कारापिता श्रीतपागच्छे श्रीविजयदानसूरि प्रसादात् ॥
ले० ९ देरी नं० २०० ॥ ॐ ॥ संवत् १६४० वर्षे फागुण शुदि १३ दिने ठाकर करमसी भार्जा बाई मली ठाकर दामा भार्जा बाई चंडी ठाकर माह व ठाकर जसू ठाकर बीम ठाकर जसूर्जा भार्जा बाइ जीवादे ठाकर माहव सुत तेजपाल भार्जा बाई तेजलदे संघवी जसू सू त तेजपाल प्रसाद करापितं ॥ शुभं भवतु ॥ दो नाकर शेठना वाणोत्र डीसावाला ॥ ० ॥
ले० १० देरी नं० २९८ ॥ ॐ ॥ ॐ नमः ॥ श्रेयस्वी प्रथमः प्रभुः प्रथिमभागू नैपुण्यपुण्यात्मनामस्तु स्वस्तिकरः सुखाब्धिमकरः श्रीआदिदेवः श्रे वः । पद्मोल्लासकरः करेरिव रविव्योंम्नि क्रमांभारुह-न्यासैर्यस्तिलकी बभूव भगवान् शत्रुजयाऽनेकशः ॥ १ ॥ श्रीसिद्धार्थनरेशवंशसरसी जन्माबू जिनीवल्लभः पायाद् वः परमप्रभावभवनं श्रीवर्धमानः प्रभुः ॥ उत्पत्तिस्थिति(सं)हृतिप्रकृतिवाग् यद्गौर्जगत्पावनी स्वर्वापीव महावृतीप्रणयभूरासीद् रसोल्लासिनी ॥ २ ॥ आसीद् वासववृंदवंदितपदद्वंद्वः पदं संपदां । तत्पट्टांबुधिचंद्रमागणधरः श्रीमान् सुधमाभिधः ॥ यस्यौदार्ययुता प्रहृष्टसुमना अद्याषि विद्यावती । धत्ते संततिरुन्नतिं भगवता वीरप्रभार्गौरिव ॥ ३ ॥ श्रीसुस्थितः सुप्रतिबुद्ध एतौ सू ही अभूतां तदनुक्रमेण ॥ याभ्यां गणोऽभू दिह कोटिकाब्हश्चंद्रायमल्यामिव सुप्रकाशः ॥ ४ ॥ तत्राभू द् वजिणां वंद्यः श्रीवर्षिगणाधिपः ॥ मुलं श्रीवशाखाया गंगाया हिमवानिव ॥ ५॥ तत्पट्टांबरदिनमणिरुदितः श्रीवजसेनगुरुरासीत् ॥ नागेंद्र-चंद्र-निर्वृति-विद्याधर-संज्ञकाश्च तच्छिष्याः ॥ ६ ॥ स्वस्वनाम समानानि येभ्यश्चत्त्वारि जज्ञिरे ॥ कुलानि काममेतेषु कुलं चान्द्रं तु दिद्यते ॥७॥ भास्करा ईव तिमिरं हरंतः ख्यातिभाजनम् ॥ भूरयः सूरयस्तत्र जज्ञिरे जगतां मताः ॥ ८॥ बभूवः
(5)
For Personal and Private Use Only
Jain Educationa International
www.jainelibrary.org
Loading... Page Navigation 1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548