Book Title: Shatrunjaya Giriraj Darshan ane Shilp Sthapatya kalama Shatrunjay
Author(s): Kanchansagarsuri
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 514
________________ श्रीशजयगिरिवरगता लेखा: श्री ५ प्रेमचंद तत्पुत्र सा० श्री साकरचंद तत्पुत्र सा० पीतामर तत्माता प्रथमा बाई अजब द्वितीया मानकुअर ताभ्यां स्वभतं तथा स्वपुत्रपुण्यार्थ श्रीपार्श्वनाथबिंब कारापितं च संवीज्ञतपागच्छे श्रीविजयसिंहसूरी-संतानीय-संविज्ञमार्गीय-श्री५श्रीषं० पद्मविजयगणी शिष्य पं० ....विजयगणीभिः प्रतिष्ठितं ॥ श्रीसौराष्टतिलकायमाने श्रीसिद्धगिरितीर्थे । श्रीमन् तपागच्छांबरदिनमणि प्र० । भ० । श्रीविजयदेवेन्द्रसू रिभिः । प्रतिष्ठितं तपागच्छे । ले० ४२१ सा० मू० पंचतीर्थी ॥ सं० १५०८ वर्ष मार्गसिर वदि २ बुधे श्रीउताडगोत्रे सा० भूणा भार्या तोल्ह मोल्ही एतयोः पुत्रेण....तातिनाम्न्या पित्रोः पु० श्रीचंद्रप्रभबिंबं का० प्र० श्रीबृहत्गच्छे श्रीरत्नप्रभसू रिपट्टे श्रीमहेन्द्रसूरिभिः ॥ ७४ ॥ ले० ४२२ देरीनं० ८२९/६२/१ खरतरवसही, चतुर्विंशतिका ॥ संवत १५१२ वर्ष माघ सुदि ५ सोमे श्रीश्रीमालज्ञातीय पितृदेवा मातृ नामलदे श्रेयोर्थ सुत सरवणेन श्रीआदिनाथमुख्यश्चतुर्विशतिपटः कारितः श्रीपूर्णिमापक्षीय श्रीसाधुरत्नसूरीणामुपदेशेन प्रतिष्टितो विधिना कल्हाडाप्रमे ले० ४२३ देरीनं० ८२९/६२/२ पंचतीर्थी ॥ संवत् १४८६ वर्ष वैशाख सु० २ सोमे श्रीश्रीमालज्ञातीय गोधा भार्या गुरदे पुत्र श्रे० आल्हणसिंहेन श्रीअंचलगच्छे श्रीजयकिर्तिसूरीणामुपदेशेन श्रीवासुपुज्यस्वामिबिंबं कारितं प्रतिस्टितं श्रीसंघेन ॥ श्रीश्री ॥ ले० ४२४ देरीनं० ८२९/६२/३ पंचतीर्थी ॥ सं० १५७६ वर्ष वैशा० सुदि ५ गुरौ श्रीश्रीमालज्ञातीय श्रे० वासण भा० सखी सुत बहो–देवा-धारंगा-वाघा-वडुजुजदे सुत वच्छा युतेन पितृमातृनिमित्तं आत्मश्रेयोर्थ श्रीधर्मनाथबिंबं का० प्र० श्रीब्रह्माणगच्छे भ० श्रीविमलसू रिभिः ॥ सीहरवास्तव्य ॥ ॥ ले० ४२५ देरीनं० ८२९/६२/४ चतुर्विंशतिका ॥ सं० १२२९ भावमामेने पमगातो ॥ ले० ४२६ चतुर्मुखप्रासादपृष्ठभागमंदिरे पंचतीर्थी ॥ सं० १५०० वैशाख सुदि ५ गुरौ श्रीश्रीमालज्ञातीय श्रे० भीलाख्येन भार्या चापू सुत आसधर डाहादि कुटुंब युतेन स्वश्रेयसे श्रीपद्मप्रभविबं कारितं प्रतिष्ठितं श्रीवृद्धतपापक्षेश्वर-श्रीरत्नसिंहसू रिभिः ॥ (८३) Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548