Book Title: Shatrunjaya Giriraj Darshan ane Shilp Sthapatya kalama Shatrunjay
Author(s): Kanchansagarsuri
Publisher: Agamoddharak Granthmala
View full book text ________________
श्रीशत्रुजय-गिरिराज-दर्शनम् ले० ४६९ मो० चतुर्विंशतिका ॥ सं० १४९५ आडलौधरवासि-लाउआश्रीमाल । ज्ञातीय श्रे० राडलेन भार्या लाच्छं सुत शाणा भार्या डडरु पुत्र पोपट प्रमुख कुटुंबयुतेन भगीनी ताजी श्रेयसे श्रीशांतिनाथबिंब कारितं प्रतिष्टितं तपागच्छे नायक-श्रीसोमसुंदरसू रिभिः ।
ले० ४७० मो० पंचतीर्थी ॥ सं० १५१० वर्षे फागुण वदि ३ शुक्रे वृद्धशाखीय-श्रीश्रीमालज्ञाति मं० चांपा भार्या बा० गमकु तयोः पुत्र व० गोधाकेन भा० वा० लुनिगदे पुत्र सीहा प्रमुखस्वकुटुंबश्रेयोर्थ श्रीपार्श्वनाथबिंबं कारितं ॥ प्रतिष्ठितं वृद्धतपापक्षे भ० श्रीविजयतिलकसू रिपट्टे भ० श्रीविजयधर्मसूरीश्वरैः ॥ श्रीरस्तु ॥
ले० ४७१ रामपतोलीका प्रवेशेमंदिरे पंचतीर्थी ॥ सं० १५३० वर्षे फा० व० २ दिने उकेशज्ञातीय सा० काल भा० कर्मसी भा० श्रीवधुकेन भा० लादु पुत्र चांद भा० चांदु प्रमुखकुटुंबयुतेन स्वश्रेयसे विवं का० प्र०....णेय गळे श्रीउदयप्रभसू रिभिः
ले० ४७२ श्रेष्ठी-केशवजीनायकमंदिरे पंचतीर्थी ॥ संवत १९२१ वर्षे शाके -१७८६ प्रवर्तमाने माघ सुद ७ तिथौ गुरुवासरे श्रीमदंचलगच्छे श्रीरत्नसागरसूरीणामुपदेशेन श्रीकच्छदेशे कोठारानगरे श्रीउसवंशे लघुशाखायां गांधीमोतागोत्रे साताए नायक मणसी तद्भार्या वाई तजुल सेठ केशवजी तस भार्या पावाबाई तत्पुत्र नरसीभाई नायक अनंतनाथविषं भरावितं अंजणवीत ॥
ले० ४७३ उजमबाईटूके चतुर्विंशतिका ॥ संवत १९२१ ना वरषे शाके १७८६ प्रव० माघ मासे शुक्लपक्षे सप्तमतिथौ श्रीगुरुवासरे श्रीराजनगर वास्तव्य उसवालज्ञाती-वीशा-वृद्धशाखायां नगरशेठ खुशालचंद तत्पुत्र शेठ वखतचंद तद्भार्या जडावबाई पुत्री बेन उजमबा स्वश्रेयोर्थ श्रीशांतिनाथजी भरापित श्रीसागरगच्छे पुज्य-भट्टारक-श्रीशांतिसागरसू रिना प्रतिष्ठितं ॥ श्रीकल्याणमस्तु ॥
ले० ४७४ श्रेष्ठो-नरशी-केशवजीटके मूलमंदिरे पाषाणबिंब ॥ संवत १९२१ वर्षे शाके १७८६ प्रवर्तमाने माघ सुदि ७ तिथौ गुरुवासरे श्रीमदंचलगच्छे पुजभट्टारकश्रीरत्नसागरसूरीश्वराणामुपदेशात् श्रीकच्छदेशे कोठारनगरे उशवंशे लघुशाखा गांधीमोतागोत्र सा नायके मणसी तत्भार्या हीराबाई तत् पुत्र सेठ केसवजी तत् भार्या पाबाबाई तत् पुत्र नरसीभाईना नामना बिंबं भरावित............॥
(९०)
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548