Book Title: Shatrunjaya Giriraj Darshan ane Shilp Sthapatya kalama Shatrunjay
Author(s): Kanchansagarsuri
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 545
________________ श्रीशत्रुंजय - गिरिराज - दर्शनम् पूर्ति : २ श्रेष्ठी-शांतिदासकृत-वस्त्रीय-तीर्थीयपट्टगतप्रशस्तेरेकः देशः । ( वर्तमाने एतद् पट्टः श्रेष्ठी - आनंदजी - कल्याणजी हस्तगतोऽस्ति । ) ( पंक्तिः १ ) स्वस्ति श्री विक्रम सं० १६९८ वर्षे ज्येष्ठ सित पंचमी सोम......... .....( पं० ३ ) हीरविजय .... ( पं० ४ ) मक्षजी ( जि ) तवा .... ( पं० २ ) धिराज पादशाह श्री अकब्बर प्रतिबोधक.... सूरि पट्टोदयगिरिदिनकर पादशाह श्री अकब्बर...... दी (दि ) वृन्द भट्टारक श्रीविजयसेनसूरीश्वरा.. ..... ( पं० ५ ) लगभरित भट्टारक श्रीराजसागरसू रिचरणानां युवराज भट्टारक ( पं० ६) श्रीवृद्धिसागरसू रिप्रमुखानेक वाचनादि चतुर परि करचरणानां (पं० ७) उपदेशादहिमदावादवास्तव्ये ओसवालज्ञाति (ती) श्रीचिंतामणि (पं० ८) पार्श्वनाथ प्र ( प्रा ) सादादिधर्म कर्म नीर्वा ( निर्मा ) णनी ( नि ) ष्णात सा श्रीशांतिदाशे ( से ) (पं० ९) न सकलमनुष्यक्षेयीय पंचभरत पंचे ( चै ) रखत पंचमहाविदेहातीता ( पं० १०) नागतावर्तमान २० विहरमान ४ सा (शा)श्वता ( त ) जी (जि)ना सा (शां)श्रतजी (जि) न तीर्थ ( पं० ११) शाश्वततीर्था (र्थं) पट्ट; श्रीशत्रुंजय गिरिनारितारंगार्बुदचंद्र प्रभुमुनि ( पं० १२ ) सुव्रत श्रीजीउला पार्श्वनाथ श्रीनवखंड पार्श्वनाथदेव कुलपा (पं० १३) टक हस्ति नागपूर कलिकुंड फलवृद्धि करहाटक तीर्थयुतः सप्तति स (शा) त Jain Educationa International .... .... .... **** .... 1000 .... .... .... अत्र च गतवर्णकाश्च यथा प्रतिभसंलिखितास्संतीति तेन सति पटांतरे पुस्तकांतरे वा सुपंडितैः संसोध्या अमे पटे ३० बउवीसी त्रिंशच्चतुर्विंशतिका प्रतिमासु सप्तति प्रतिमासु च प्रतिमानां वर्ण:- पुरातनपटानुसारेण लिखितास्संति परं तीर्थो ( द ) गाली प्रकीकानुसारेण .... .... ( पं० १४ ) वीर सं ( शं) खेश्वरादिमहा(पं० १५) .... पट्टनिम्नभागे पंक्तिः .... .... For Personal and Private Use Only .... ( एतद् पट्टगतः श्रीशत्रुंजयपट्टोऽत्र गृहीतोऽस्ति । पट्टगतप्रशस्तिखंडोऽत्र गृहीतोऽस्ति । एतद् प्रशस्तिगता ' पुरातनपट्टानुसारेण ' इतिपंक्तिः तद्द्योतयति यत् पट्टजुहारणप्रथा सप्तदशमशताब्धितेः पूर्वीणा पट्ट्कारापणप्रथाऽपि च पूर्वीणा । ) (११४) www.jainelibrary.org

Loading...

Page Navigation
1 ... 543 544 545 546 547 548