Book Title: Shatrunjaya Giriraj Darshan ane Shilp Sthapatya kalama Shatrunjay
Author(s): Kanchansagarsuri
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 543
________________ श्रीशत्रुजय-गिरिराज-दर्शनम् मित्रैः पं० देवहर्ष ग० श्रीश,जय (9) कृतकृत्य पं० धनविजय ग० पं० जयविजय ग० जसविजय (10) हंसविजय ग० मुनिविमल--निशतद्वयपरिवरितैनि(11)र्विघ्नं कृता यात्रा इति भद्रम् __ शिलालेखेषु पूर्तिः १ विक्रमियद्विसहस्रद्वित्रिसतितमवर्षे प्रतिष्ठितनव्यटूकप्रशस्तिः। ( तत्प्रतिष्ठावर्णनदर्शकपुस्तके दर्शितो लेखोऽत्र गृहितोऽस्ति । अस्मिन् लेखे महतयः खतयः सन्ति, अतः सा प्रशस्तिः भाविकाले खतीदशिका भवीस्यतीति मन्मते ति ॥ ॥ई। श्रीशत्रुजय तीर्थपति श्रीऋषभदेवस्वामिने नमः श्रीपुंडरीकस्वामिने नमः स्वस्ति श्रीपरम पवित्र तीर्थाधिराज श्रीशजयगिरि, श्रीरैवतगिरि, श्रीकुमारियाजी, श्रीतारंगा, श्रीमक्षीजी, श्रीशेरीसा प्रभू ते जैनतीर्थानां संरक्षणादि समग्र व्यवस्थानां नियामकः समस्त भारतवर्षीय जैन श्वेताम्बर मूर्तिपूजक श्रीसंघानां प्रतिनिधिः श्रेष्ठि श्रीआणंदजी कल्याणजीनामा संघोऽस्ति । श्रीसिद्धाचल महातीर्थोपरि तीर्थपति श्रीयुगादिदेवप्रासादेऽन्येषु च स्थानेषु प्राक्तनजनैः प्राचीन जैन शिल्पकलाविरुध्य बहुनि जिनबिम्बानि प्रतिष्ठितानि अतस्तां शिल्पकलां पुनः समुद्धतु तानि जिनबिम्बानि तत उत्थाप्य श्रीसिद्धाचल तीर्थोपरि अष्टलक्षरुप्यकव्ययेन नूतनजिनमंदिरं निर्माय तत्र देवद्रव्यवृद्धि पुरस्सरं पुनः प्रतिष्ठापयितुं च श्री आणंदजी कल्याणजी संघस्य सभ्यैः सर्व सम्मत्या शास्त्रानुसारी सुविहित परंपरानुसारी च निर्णय कृतः । स च निर्णयः तपागच्छ–खरतर-अंचल-पार्श्वचंद्र-त्रिस्तुतिकादिगच्छीय जैनाचार्यादि मुनिराजैरनुमतः । एतन्निर्णयानुसार बिम्बोन्थापन-द्वापञ्चाशद्देवलिका समेत गगनचुम्बि शिखरशोभित शिल्पकला रमीणय-नूतन जिनालय निर्माणादि कार्याणि श्रीसंघ प्रमुख श्रेष्ठि श्रीकस्तुरभाई लालभाई सुचनानुसारं श्रीआणंदजी कल्याणजी संघेन विहितानि । ततश्च शासन सम्राट तपा-आ श्रीविजयनेमिसूरीश्वर पट्टधर आ श्रीविजयोदयसूरीश्वर पट्टधरैः बिम्बोत्थापनादारभ्य आप्रतिष्ठं मार्गदर्शन मङ्गल मुहूर्तादि प्रदातृभिः स्व० आ० श्री Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 541 542 543 544 545 546 547 548