Book Title: Shatrunjaya Giriraj Darshan ane Shilp Sthapatya kalama Shatrunjay
Author(s): Kanchansagarsuri
Publisher: Agamoddharak Granthmala
View full book text ________________
श्रीशत्रुजय-गिरिराज-दर्शनम् श्रीतपागच्छे विबुधस(शि)रोमणि (7) श्रीविजयदानसू रि श्रीहीरविजय(8)सू रिप्रसादात् ॥ शुभं भवतु ॥ * श्री
ले० ५७७, न० ७७ ॥ (1) एर्ण ॥ ओ नमः संवत १६२० वर्षे वैशा(2)ख शुदि ५ दिने गंधारवास्तव्य श्रीकपो(3)लज्ञातीय साह श्री जकवीर भार्या(4)बाई रामति सुत साह लखा साह (5) लालजी प्रमुख स्वकुटुंबेन युतः (6) श्रीशांतिनाथदेवकुलिका कारापि(7)ता । श्रीतपागच्छे श्रीविजयदानसू(8)रिप्रसादात् ॥॥ श्री : ॥ * ॥ ॥
ले० ५७८, न० ७८. ॥ (1) एर्ण ॥ ओ नमः संवत १६२० वर्षे वैशा(2)ख शुदि ५ गुरु दिने श्रीगंधारवास्तव्य (3) श्रीश्रीमालीज्ञातीय परी । देवा भा(4)र्या बाई कमलाई सुत । मंथी तथा (5) गूजरज्ञातीय दोसी । श्रीकर्ण भा० बा८ (6) अमरी सुत दोसी हंसराज उभयो (7) मीलने श्रीसेनं(श)जयोपरि श्रीआदिनाथ(8)थदेवकुलिका कारापिता श्रीतपागच्छे (9 श्रीविजयदानसू रिप्रसादात् ॥ * ॥
ले० ५७९, न० ७९ ॥ (1) एर्ण ॥ ओ* नमः संवत १६२० वर्षे वैशाख शुदि ५ (2) गुरौ श्रीगंधारवास्तव्य प्रागवंशजातीय सब(3)वी श्रीजावडा सुत सं० श्रीदीपा भार्या बाई (4) गिर----म्नो सुत । ---जिवंत भ्रातृ सा काउ(5)जा सं० अहूजी प्रमुख स्वकुटुंबेन युतः (6) श्रीपार्श्वनाथदेवकुलिका कारापिता (7) श्रीतपागच्छे श्रीविजयदानसू रिः श्री(8)हीरविजयप्रसादात् ॥ शुभं भवतु ॥
ले० ५८०, न० ८० ॥ (1) संवत १८९३ वर्षे शाके १७५८ प्रवर्त (2) माने माघ कृष्ण २ बुधवासरे श्रीपाटण(3)नगरवास्तव्य प्रागवटज्ञातीय वृद्ध शा(4)खायां सा० रुपचंद तद्भार्या बाई विरू (5) तत्पुत्र सा० साकरचंदकेन श्रीवा(6)सुपूज्यबिंबं स्थापितं च भट्टारक (7) श्रीजंगमयुगप्रधान भ० विजयदेवे(8)न्द्रसू रिभिः प्र० श्रीतपागच्छे । श्रीसि(9)द्धाचल-------क्षेत्रे ॥ श्री शुभं ॥ __. ले० ५८१, न० ८१ ॥ (1) संवत १७८९ बर्षे प्रथम (2) आसाढ वदि १० दिने रवौ (3) लि० साह गुमानसिंघ देस (4) मेवाड वास पुर मध्ये विजय (5) राजपुत जात पातया या(6)त्रा ५ कीधी छै । श्रीसिद्धा(7)चलजीनी । वाचे जेहने (8) जुहार करे छ ।
(११०)
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 539 540 541 542 543 544 545 546 547 548