Book Title: Shatrunjaya Giriraj Darshan ane Shilp Sthapatya kalama Shatrunjay
Author(s): Kanchansagarsuri
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 542
________________ श्रीशत्रुजयगिरिवरगता लेखाः ले० ५८२, न० ८२ ॥ (1) संवत १७८९ वर्षे प्रथम (2) आषाढ वदि १० रवौ दि(3)ने लिखितं । साह उत्तमचं(4)द्र देस मारवाड वास मे(5)डतामध्ये ---दसत (6) जाति साह । यात्रा ५ की(7)धी छै श्रीसिद्धाचलजीनी (8) वाचै तेहने जुहार करे ले० ५८३, न० ८३ ॥ (1) संवत १८६९ ना शाके १७३५ (2) सा प्रवर्त्तमाने माहा सुद १३ वार श(3)नि झवेरी सगदारचंद कसलचं(4)द तत् भार्या बाई हेमकुंअर तत् (5) पु० झवेरी लखमीचंद नामनी श्री शां(6)तिनाथबिंबं प्रसाद श्रीसिद्धाचल उप(7)रे बाई उजम तत् पु० झ० हकमचंद (8) कारापितं श्रीराजनगरे पं० लालविजय[ग] (9)णि श्रीतपागछे ॥ श्री ॥ श्री ॥ श्री ले० ५८४, न० ८४ ॥ (1) एर्ण ॥ ओ नमः संवत १६२० वर्षे आषाढ शुदि २ रवौ (2) गंधारवास्तव्य प्रागवंश दोशी श्रीगोईया सुत दो० (3) तेजपाल भार्या बाई लाडकी सुत दो० पंचाइण (4) भ्रातृ दो० भीम दो० जान दो० देवराज प्रमुख (5) स्वकुटुंबेन युतः श्रीमहावीर देवकुलिका (6) कारापिता हर्षेण तपागच्छे विबुध]शि[रोमणि श्री(7)विजयदानसू रि श्रीहीरविजयसू रि प्रसादात् (8) शुभं भभतु ॥ : ॥ श्री : ॥ श्री : ॥ * ॥ ले० ५८५, न० ८५ ॥ (1) सं० १९०७ ना व० वैशाख वद ११ चंद्रवा० श्रीवणशरवास्तव्य श्रीमा(2)लीज्ञातीय लघुशाखायां सा० ईछाचंद तत्पुत्र सा० ताराचंद क(3)ता बाई रंगुकेन श्रीवासुपूज्यबिंबं स्थापितं श्रीसिद्धक्षेत्रे (4) भ० श्रीश्रीविजयदेवेंद्रसू रिश्वरराज्ये । श्रीरस्तु । कल्याणमस्तु । शुभं भवतु । श्री श्री ॥ ले० ५८६, न० ८६ ॥ (1) एर्दण् ॥ सं० १६५० व० वै० पूर्णिमायां सुविहितसाधु क्षीर(2)सागरं प्रोल्लासशीतपादानां निजवचनरंजित साह श्री(3)अकबरप्र[दत्त श्रीसिद्धशैलभट्टारक श्रीविजयसेन(4)सू रिप्रमुखसुविहितं भक्तिभरसेव्यमानपादारविंदानां (5) श्री ६ श्रीहीरविजयसू रिपादानां माहात्म्यप्रीणित साहि(6)निर्मितसकलसत्व-वाग्रहाणामुक्तिकायां प्रथमचैत्री (7)पूर्णिमायां तच्छिष्य सकल वाचक कोटि कोटी २ शतकोटि (8) श्री ६ श्रीविमलहर्षगणि (१११) Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 540 541 542 543 544 545 546 547 548