Book Title: Shatrunjaya Giriraj Darshan ane Shilp Sthapatya kalama Shatrunjay
Author(s): Kanchansagarsuri
Publisher: Agamoddharak Granthmala
View full book text ________________
श्रीशत्रुंजय - गिरिराज - दशनम्
.......... नम्रकिटकोटि, श सुरासरयुगादिदेवः ॥ १ ॥ स्वैरं - म्यतु नाम वीरधवलक्षोणीं दुकीर्त्तिर्दिवं पातालं च महीतलं च जलधेरन्तश्च नक्तं दिवं । धीसिद्धांजननिर्मलं विजयते श्रीवस्तुपालाख्यया, तेजःपालसमाह्वया भवदिदं यस्याद्वयं नेत्रयोः ॥ २॥ देवसर्वनाथ ! कष्टं ननु क इव भवान् ! नंदनोद्यानपालः खेदस्तत्कोऽद्य ? केनाप्यहह ! हृत ईतः काननात् कल्पवृक्षः । हं मा वादीस्तदेतत्कमपि करुणया मानवानां मयैव प्रीत्यादिष्टोऽयमुर्व्यास्तिलकयतितलं वस्तुपालच्छलेन || ३ || विश्वेऽस्मिन् कस्य चेतो द.......... ........स्य विश्वासमुच्चैः, प्रौड श्वेतांशुरोचिः प्रचयसहचरी वस्तुपालस्य कीर्तिः । मन्ये तेनेयमारोहति गिरिषु.... ... येते गुह्वरेषु, सर्वोत्संगाजलं ( ? ) याति पातालमूलम् ॥ ४ ॥ स एष निःशेषविपक्षकालः, श्रीवस्तुपालः, [ पदमद्भुतानाम् ] | यः शंकरोऽपि प्रणवित्रजस्य, विभाति लक्ष्मीपरिरम्भरम्यः ॥ ५ ॥ किं बु........ह........ ..नीरनि........मुख्य, श्रीवस्तुपालसचिवस्य गुणप्ररोहम् । दैन्या गिरो.. प्रीतिस्पृशः किमपि यत्र दृशः पतन्ति ॥ ६ ॥ श्लाध्यो न वीरधवलः क्षितिपावतंसः, कैर्नाम विक्रमनयाविव मूर्तिमंतौ श्री[ वस्तुपाल ] इति वीरललाम तेजः पालश्च बुद्धिनिलयः सचिवौ यदीयौ ॥ ७ ॥ अनंतप्रागल्भ्यः[ स ]जयति बली वीरधवलः, सशैलांसांभोधि भुवमनिशमुद्धर्तुमनसः । इमो मन्त्रि[प्रष्ठौ]
पतिको [धिप ] कला - मदश्रां विभ्राणौ मुदमुदयिनां यस्य तनुतः ॥ ८ ॥ ... नंदतु यावदिदुपनौ सत्कर्मनिष्णाततां, पुष्णातु प्रयतो जगन्निजगुणैः प्रीणात् [ लोकं ] पृणैः । श्रेयांसि श्रयतां यशांसि चिनुतामेनांसि विध्वंसतां, स्वामिन्य विवासना (?) च तनुतां श्रीवस्तुपालश्चि ॥ ९ ॥ दुःस्थत्वेन कदर्थ्यमानमखिलं भूल्लो कमालोक्य - न्नाविर्भूतकृपारसेन सहसा व्यापारितश्वेतसा । पातालाब्दलिरागतः स्वयमयं श्रीवस्तुपालच्छलात्तेजःपालमिषान्महीमनिमिषावासाच्च कर्णः पुनः ॥ १० ॥ तेन भ्रातृयुगेन या प्रतिपुरग्रामाध्वशैलस्थलं, वापीकूपनिपानकाननसरः प्रासादसत्रादिका । धर्मस्थानपरंपरा नवतरा चक्रेऽथ जीर्णोदधृता, तत्संख्यापि न बुध्यते यदि परं तद्वेदिनीर्मेदिनी ॥ ११ ॥ क्षोणीपीठमियद्रजःकणमि यत्पानीयबिन्दुः पतिः, सिंधूनाभियदंगुलं वियदियत्ताला च कालस्थितिः । इत्थं तथ्यमवैति यस्त्रिभुवने श्रीवस्तुपालस्य तां धर्मस्थानपरंपरां गणियितुं शंके स एव क्षमः ॥ १२ ॥ यावदिवदुनाकक वासुकिना वसुमतीतले शेषः । इह सहचरितस्तावत्तेजःपालेन वस्तुपालोऽस्तु ॥ १३ ॥
श्रीविक्रमसंवत् १२८८ वर्षे पोप शुदि १५ शुक्रे प्रशस्तिनिष्पन्ना ॥
(९४)
Jain Educationa International
*******.
For Personal and Private Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548