Book Title: Shatrunjaya Giriraj Darshan ane Shilp Sthapatya kalama Shatrunjay
Author(s): Kanchansagarsuri
Publisher: Agamoddharak Granthmala
View full book text ________________
श्रीशधुंजय-गिरिराज-दर्शनम्
ले० ४५६ मो० देरीन ० ७१/६ पंचतीर्थी ॥ सं० १४४०....वर्षे वैशाख सुदि १० त....पुस्ज्ञा०....कमलधना गोत्रे सा० दरमा भा० हेमीपुत्र हाहाल्ह भा०....ता सहितेन ....श्रीआदिनाथविंबं का० प्र० सडेरगच्छे श्रीसू रिभिः ॥
ले. ४५७ मो० देरीनं० ७१/७ पंचतीर्थी ॥ सं० १५२० वर्षे आषाड वदि १ वीरवाडासि व्य० रखीद्रा भार्या लीबी पुत्र देवाकेन भार्या देणुलदे पितृ लाखा पुत्र दल्हादिकुटुंबयुतेन कारितं श्रीविमलबिंबं स्वश्रेयसे प्र० तपाश्रीलक्ष्मीसागरसू रिभिः ॥
ले० ४५८ मो० देरीनं ७१/८ पंचतीर्थी ॥ सं० १५३२ वर्षे वैशाख सुदि १३ सोमे श्रीश्रीमा० श्रे० वाघा सु० श्रे० जूठा निमित्तं भा० भानू सुत लटकणेन पितृश्रेयोथै श्रीसंभवनाथविवं का० प्रतिष्ठितं पिप्पलगच्छे श्रीशालिभद्रसू रि....गोरीआवाड वास्तब्य ॥
ले० ४५९ मो० देरीनं० १२५/१ पंचतीर्थी ॥ सं० १५३५ श्रीमुलसंघे श्रीभुवनकितिसू रि....उपदेशात्० प्र० आमा भा० दहवदे सुत धनपाल भा० नाकुसुत महिराज-मोकल-माधव-नेमा-नवा श्रीचंद्रप्रभ.... ॥
ले० ४६० मो० देरीनं० १२५/५ पंचतीर्थी ॥ सं० १५०५ वर्षे वैशाख सु० ७ बु० उसवालज्ञातीय भंडारी गोत्रे सा० बाहड पु० साल्हा दोहड भा० माखी मोहोहड भार्या देल्हणदे पु० धीना सहदेवेन श्रीआदिनाथबिंब कारितं श्रीधर्मघोष ग० प्र० श्रीसाधुरत्नप्रभसू रिभिः ॥ ॥ ॥
ले० ४६१ मो० रत्नसहमंदिरे १ पंचतीर्थी ॥ सं० १८९३ वर्षे शाके १७५८ प्र । मुमाहिबिंदर-वास्तव्य-उसवंशे लघुशाखायां सा० प्रेमचंद । भा । बाई ईछा । त । पु । सा० खेमर्चद । भा० बाई देवकोर सुत अमरचंद सपरिवारसहितेन श्रीशांतिनाथबिंब कारापितं तपा० श्रीविजयआणंदसू रिगच्छे श्रीधनेश्वरसू रिराज्ये प्रतिष्ठितं ॥ पंचतीर्थी ॥
ले० ४६२ मो० २० २ पंचतीर्थी ॥ सं० १५१९ वर्षे ज्ये० व० १ गुरौ श्रीमालज्ञा० वि० पाता भा० पदमलदे सुत जुठा भा० खेतु नाम्न्या सुत देवदाससहादा-जिनदासादि कुटुंबयुतया स्वश्रेयसे श्रीधर्मनाथबिंब आगमगच्छे श्रीदेवरत्नसूरीणामुपदेशेन कारित प्रतिष्ठितं च विधिना ॥ श्री ॥
(८८)
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548