________________
श्रीशधुंजय-गिरिराज-दर्शनम्
ले० ४५६ मो० देरीन ० ७१/६ पंचतीर्थी ॥ सं० १४४०....वर्षे वैशाख सुदि १० त....पुस्ज्ञा०....कमलधना गोत्रे सा० दरमा भा० हेमीपुत्र हाहाल्ह भा०....ता सहितेन ....श्रीआदिनाथविंबं का० प्र० सडेरगच्छे श्रीसू रिभिः ॥
ले. ४५७ मो० देरीनं० ७१/७ पंचतीर्थी ॥ सं० १५२० वर्षे आषाड वदि १ वीरवाडासि व्य० रखीद्रा भार्या लीबी पुत्र देवाकेन भार्या देणुलदे पितृ लाखा पुत्र दल्हादिकुटुंबयुतेन कारितं श्रीविमलबिंबं स्वश्रेयसे प्र० तपाश्रीलक्ष्मीसागरसू रिभिः ॥
ले० ४५८ मो० देरीनं ७१/८ पंचतीर्थी ॥ सं० १५३२ वर्षे वैशाख सुदि १३ सोमे श्रीश्रीमा० श्रे० वाघा सु० श्रे० जूठा निमित्तं भा० भानू सुत लटकणेन पितृश्रेयोथै श्रीसंभवनाथविवं का० प्रतिष्ठितं पिप्पलगच्छे श्रीशालिभद्रसू रि....गोरीआवाड वास्तब्य ॥
ले० ४५९ मो० देरीनं० १२५/१ पंचतीर्थी ॥ सं० १५३५ श्रीमुलसंघे श्रीभुवनकितिसू रि....उपदेशात्० प्र० आमा भा० दहवदे सुत धनपाल भा० नाकुसुत महिराज-मोकल-माधव-नेमा-नवा श्रीचंद्रप्रभ.... ॥
ले० ४६० मो० देरीनं० १२५/५ पंचतीर्थी ॥ सं० १५०५ वर्षे वैशाख सु० ७ बु० उसवालज्ञातीय भंडारी गोत्रे सा० बाहड पु० साल्हा दोहड भा० माखी मोहोहड भार्या देल्हणदे पु० धीना सहदेवेन श्रीआदिनाथबिंब कारितं श्रीधर्मघोष ग० प्र० श्रीसाधुरत्नप्रभसू रिभिः ॥ ॥ ॥
ले० ४६१ मो० रत्नसहमंदिरे १ पंचतीर्थी ॥ सं० १८९३ वर्षे शाके १७५८ प्र । मुमाहिबिंदर-वास्तव्य-उसवंशे लघुशाखायां सा० प्रेमचंद । भा । बाई ईछा । त । पु । सा० खेमर्चद । भा० बाई देवकोर सुत अमरचंद सपरिवारसहितेन श्रीशांतिनाथबिंब कारापितं तपा० श्रीविजयआणंदसू रिगच्छे श्रीधनेश्वरसू रिराज्ये प्रतिष्ठितं ॥ पंचतीर्थी ॥
ले० ४६२ मो० २० २ पंचतीर्थी ॥ सं० १५१९ वर्षे ज्ये० व० १ गुरौ श्रीमालज्ञा० वि० पाता भा० पदमलदे सुत जुठा भा० खेतु नाम्न्या सुत देवदाससहादा-जिनदासादि कुटुंबयुतया स्वश्रेयसे श्रीधर्मनाथबिंब आगमगच्छे श्रीदेवरत्नसूरीणामुपदेशेन कारित प्रतिष्ठितं च विधिना ॥ श्री ॥
(८८)
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org