________________
श्रीशत्रुजयगिरिवरगता लेखाः
ले० ४४९ मो० देरीनं ३४/४ पंचतीर्थी ॥ संवत् १५४७ वर्ष माघ सुदि १२ खौ उकेशवशे संखीवालगो० सा० खीमा भा० माहालू पुत्र सा पेथा भ्रात्रि सा० उदाकेन भा० कमराई प्रमु० कुटुंबयुतेन पूर्वजश्रेयसे श्रीवासुपुज्यबिंब कारितं प्रतिष्ठितं श्रीसंडेरगच्छे श्रीसुमतिसू रिभिः ॥ कल्याणमस्तु ॥
ले० ४५० मो० देरीनं० ३४/५ पंचतीर्थी ॥ संवत १५२० वर्ष वै० सु० २ शुक्र प्राम्वाट सा० कूरसिहेन भार्या तारु सुत मेघा युतेन स्वश्रेयसे श्रीअंचलगच्छेस-श्रीजयकेशरिसू रिणामुपदेशेन श्रीनमिनाथवि कारित प्रतिष्ठितं च
ले० ४५१ मो० देरीनं० ७१/१ पंचतीर्थी ॥ सं० १५०७ हुंबडघामिकउटालाप्त पुत्र हास श्रीचंद्रप्रभस्वामि बिंबं का० प्र० तपा श्रीसोमसुंदरसू रिशिष्य-श्रीरत्नशेखरसू रिमिः ॥
ले० ४५२ मो० देरीनं० ७१/२ पंचतीर्थी ॥ सं० १५८६ वर्ष माहवदि ५ दिने श्रीश्रीमालज्ञातीय वु० सरवण भार्या अजू सुत रुपा वच्छा वु० रुपा भार्या० रुपादे सुत मांडण वु० वछा भार्या वईजलदे सुत कर्मण धर्मण पितृ श्रेयसे श्रीशीतलनाथादिपंचतीर्थी आगमगच्छे श्रीउदयरत्नसू रि–प्रतिष्टितं विधिना
ले० ४५३ मो० देरीनं० ७१/३ पंचतीर्थी ॥ सं० १५२९ वर्षे माघ सुदि ५ रखो श्रीसुराणागोत्रे सं० पोल भा० गोलू देहण पुत्र सं० देवा भार्या देवलदे पुण्यार्थ ॥ श्रीवासुपूज्यबिंब का० प्र० श्रीधर्मघोषगच्छे श्रीपद्मत्रोरा....सूरि प० श्रीपद्मानंदसू रिभिः ॥
ले० ४५४ मो० देरीनं० ७१/४ पंचतीर्थी ॥ सं० १५१७ वर्षे पोष वदि ५ गुरु श्रीश्रीमालज्ञातीय श्रे० जोगा भा० जम्मादे सु० रामा केन भा० रत्नु सु० गागराणा प्रमुखयुतेन स्वपित्रोनिमित्तं आत्मश्रेयसे श्रीसुविधिनायबिंबं का० प्र० चैत्रगच्छे धारणपद्रिय भ० लक्ष्मीदेवसू रिभिः ॥
ले० ४५५ मो० देरीन० ७१/५ पंचतीर्थी ॥ सं० १२२६ आसड सुदि ९ गुरौ चंद्रगच्छे पहवड मुरिकया....श्रेठ्ठाणि श्राविकया श्रेयोर्थ वीरनाथप्रतिमा कारिता ॥ प्र० श्री ॥ प्रलगतसू रि०
(८७)
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org