________________
श्री शत्रुंजय गिरिवरगता लेखाः
ले० ४६३ मो० २०३ पंचतीर्थी | सं० १५०७ वर्षे ज्येष्ट सुदि २ सोमे श्री आरसपल्ली - श्रीश्रीमालज्ञातीय सा० मेघा सुत सा० कर्मण भा० कर्मादे पुत्र वि सा० समधरेण भा० वयजु पुत्र भुडर सहससिहदत्त - मुलायुतैः आत्मश्रेयसे श्रीआदिनाथबिंबं कारितं प्रतिष्ठितं श्रीवृद्धतषापक्षे श्रीरत्नसिंहसू रिभिः ॥
ले० ० ४६४ मो० १ पंचतीर्थी | सं० १८९३ रा वर्षे मा । सुद १० बुधे लिबडिनगर - वास्तव्य - प्रागवडज्ञातीय - वृद्धशाखायां श्रे० भईचंद तत्पुत्र बीरचंद श्रीअजितनाथ - बिंबं भरापितं तपागच्छांबरदानमणी भ० । श्रीश्रीविजयदे विद्रसूरिभिः प्रतिष्ठितं ॥ श्री ॥
ले० ४६५ मो० पंचतीर्थी | सं० १८९३ ना माघ सुदि १० बुधे राजनगरे ओसवा० लधि सा० निहालचंद तत्पुत्र खुशालचंद तत्पुत्र सा० केसरिसिंघ तस्य पुत्र सा० हरिसिंघ तेन स्वश्रेयोर्थ श्रीअजितनाथबिंबं कारापितं प्रतिष्टितं सागरगच्छे भ० श्रीशांतिसागरसूरिभिः । ल । मु । प्रविणेगा ||
ले० ४६६ मो० एकमंदिरे १ पंचतीर्थी ॥ संवत १५७७ वर्षे ज्येष्ट सुद ५ शनौ श्रीचंपकपुरबास्तव्य - उपकेशज्ञातीय - साह देवराज भा० रमाई मु० साह माणिक भा० माहृणदे सुत धाव स्ममस्त कुटुंबयुतेन सा० माणिक भ्रातृ दो० वसराजनमत्तं श्रीसुतिनाथबिंवं कारितं श्रीवृद्धतपापक्षे भट्टारक - श्रीधनरत्नसूरिभिः प्रतिष्टितं । धारकस्य सौख्यं कुरु ॥ शुभं कुरु
ले० ४६७ मो० ए० २ पंचतीर्थी | सं० १४८७ वर्षे माधिक सुदि ५ गुरौ श्रीमालज्ञातीय पिता अर्जन सु० वयरा भा० वलदे सुत वजेसी वनाकेन पितृश्रेयोर्थ श्रीचंद्रप्रभस्वामिबिंबं कारितं श्री पुर्णिमापक्षी - श्रीसा धुरत्नसूरीणामुपदेशेन प्रतिष्ठितं विधिना ॥ वजे जीवतस्वामि ॥
ले० ४६८ मो० ए० ३ पंचतीर्थी ॥ संवत १९०३ ना वर्षे शाके १७६८ प्रवर्तमाने माघमासे कृष्णपक्षे ५ ति । भृगुवासरे श्रीमुंबाईबंदर वास्तव्य उस ० ज्ञाता । वृद्ध शाखायां उनाहटागोत्रे सेठ मोतिचंद त । भा । दिवालिवाई त । पुत्र सा० खेम - चंदभाई तेन श्रीनेमिनाथ पंचतिरथि करापितं श्रीवृ । खर । वी । गच्छे श्रीजिनमहेन्द्रसूरिराज्ये प्रतिष्ठी ॥
Jain Educationa International
(८९)
For Personal and Private Use Only
www.jainelibrary.org