Book Title: Shatrunjaya Giriraj Darshan ane Shilp Sthapatya kalama Shatrunjay
Author(s): Kanchansagarsuri
Publisher: Agamoddharak Granthmala
View full book text ________________
श्रीशचॅजय-गिरिराज-दर्शनम्
ले० ४४२ मो० मू० प्रा० पंचतीर्थी २ ॥ सं० १५११ वर्ष आषाढ वदि ९ उकेशवंशे परीक्षगोत्रे का भार्या छक्कु पुत्र महिराज-हरिराज नगराजैः स्वपितृपुण्यार्थ श्रीमतिबिंवं कारितं प्रति० खर० गण श्रीजिनभद्रसूरिभिः ।
ले० ४४३ मो० न० प्रा० पंचतीर्थी ३ ॥ सं० १५२४ वर्ष वैशाख सुदि ३ सोमे उपकेशज्ञातौ सुचिर्तगोत्रे मं० लोला तिहणा-जाल्हण पु० मं० मेघाकेन भा० भावाल पु० चांदिग-नरीआ-मोखा-सहजायुतेन तिहणा नेमित्त श्रीसुमतिबिंब का० प्र० श्रीउपकेशगच्छे ककुदाचार्यसंताने भट्टारक श्रीकसू रिभिः ॥
__ ले० ४४४ मो० देरीनं० ४/१ पंचतीर्थी ॥ सं० १५०६ वर्ष फागण सुदि ९ शुक्रे श्रीमुलसंघे भट्टा० श्रीभुवनकिर्ति....श्रीआदिनाथबिंबं कारितं प्रतिष्ठितं ॥
ले० ४४५ मो० देरीनं० ४/२ पंचतीर्थी ॥ सं० १५३० वर्षे माघ व० २ शुक्रे श्रीश्रीमालज्ञातीय दो० राजा भा० शेमु पु० भृतर भा० रंगी द्विती० भा० धनसिहितेन मातृश्रेयसे श्रीशीतलनाथबिवं कारित प्र० श्रीपू र्णिमापक्षे तदुर्ध्वशाखायां श्रीधर्मशेखरसू रिपट्टे भ० श्रीविशालराजसूरीणामुपदेशेन विधिना ॥ लाडुलिवास्तव्य ॥
ले० ४४६ मो० देरीनं० ३४/१ पंचतीर्थी ॥ संवत १५८७ वर्षे चत्र वदि ५ गुरौ प्राग्वाटज्ञातीय वीसलनगरवास्तव्य व्य० सं० रत्नाकेन भा० प्रतलि पुत्र सं० काल्हा पुत्री रमाई प्रमुख युतेन श्रेयोर्थ श्रीकुंथुनाथवि कारितं प्रतिष्टितं तपागच्छे श्रीहेमविमलसू रिपट्टे श्रीसोभाग्यहर्षसू रिभिः ॥
ले० ४४७ मो० देरीनं० ३४/२ पंचतीर्थी ॥ संवत १५१३ वर्ष ज्येष्ट वदि १० गुरौ प्रा० ज्ञातीय मं० मउलासी भा० राणी सुत धनाकेन भा० रुपिणि प्रमुखकुटुंबयुतेन श्रीशीतलनाथबिंबं कारितं प्र० तपाश्रीसोमसुंदरसू रिपट्टे श्रीजयचंद्रसू रिशिष्य–श्रीरत्नशेखरसू रिश्रीश्रीश्रीउदयनंदिसू रिभिः
ले० ४४८ मो० देरीनं० ३४/३ पंचतीर्थी ॥ सं० १६२२ वर्ष पोसवदि...दिने अमदावाद-उसवंशीय-सा० गणपति भा० सरुपदे सुत जसुकेन भा० मूली सहितेन स्वश्रेयोर्थ श्रीनमिनाथबिंबं कारितं प्रतिष्टितं श्रीतपागच्छे श्रीहीरविजयसू रिभिः ॥
(८६)
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548