Book Title: Shatrunjaya Giriraj Darshan ane Shilp Sthapatya kalama Shatrunjay
Author(s): Kanchansagarsuri
Publisher: Agamoddharak Granthmala
View full book text ________________
श्रीशत्रुजय-गिरिराज-दर्शनम्
ले० ४२७ खरतखसहेः पाषाणबिंबं ३ ॥ सं० १५१५ वर्ष आसाढ सुदि ४ सोभे उसवंशे सा० रामसी पुत्र सा० नयणा भार्या नयणादे पुत्र सा० कोचर सा० नयणाकेन स्वपुण्यार्थ श्रीमुनिसुव्रतबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनसागरसू रिपट्टे श्रीजिनसुंदरसू रिभिः ।।
ले० ४२८ ख० पा०४ ॥ सं० १३०५ श्रीमालज्ञातीय लाखा सुन पुनसिंहेन निज मातु तालू श्रेयोर्थे बिंबं कारितं प्रतिष्ठितं श्रीवीरसू रिभिः
ले० ४२९ ख० पा०/५॥ सं० ४२(१५४२) ज्योष्टसुदि १२ रवौ महं० आनंदेन सुत सिंह श्रेयोर्थ श्रीऋषभनाथ प्रतिमेयं कारिता प्रतिष्ठिता श्रीसिद्धसेनसू रिभिः ॥
ले० ४३० ख० पा ६/४/१ खरतरखसहीप्रवेसे सव्ये पाषाणबिंबं ___ श्रीसिद्धहेमकुमार सं० ४० (?) वैशाख वद २ गुरौ भीमपल्ली साक व्यव० हरिचंद्र मार्या गुणदेवि श्रेयोर्थ श्रीशांतिनाथर्बिवं कारितं ॥
ले० ४३१ ख० प्र.७/४/२ पंचतार्थी ॥ सं० १५२१ माघ सु० १३ प्राग्वाट सं० सारंग भा० वारु सुत सं० कर्मसिंहेन भा० मटकु प्रमुख–युतेन मातृ वारु श्रेयोथ श्रीनाभिनंदविवं कारितं प्रतिष्ठितं तपागच्छश्रीसोमसुंदरसू रिसंताने श्रीरत्नशेखरसू रिपट्टे श्रीलक्ष्मीसागरसू रिभिः श्रीअहमदावादनगरे ॥
ले० ४३२ ख० प्र० ४/३ पंचतीर्थी ॥ संवत् १५७६ वर्षे चैत्र वदि ५ गुरौ श्रीमालज्ञातीय ठ० माका भार्या शांणी पुत्र भवड सुश्रावकेण श्रीअंचलगच्छे श्रीजयकेशरसूरीणामुपदेशेन स्वश्रेयसे श्रीअजितनाथबिंबं कारितं प्रतिष्ठितं श्रीसंघेन श्री ॥
ले० ४३३ ख० प्र० ४/४ पंचतीर्थी ॥ सवत् १५६९ वर्षे माघ सुदि १० रवौ श्रीस्तभतीर्थवास्तव्य-उसवालज्ञातीय-वृद्धशाखायां सा० खीमा भार्या पृछी सुत सा० श्रीपाल भार्या मणकाई सुत सा० थावरेण भार्या पुनाई पुत्र सं० जयवंत सा० उदयवंत युतेन श्रीश्रेयांसनाथविंबं कारितं प्रतिष्ठितं श्रीसू रिभिः ॥
ले० ४३४ ख० प्र० ४/५ पंचतीर्थी ॥ संवत्......आपाड सुदि ७ गुरौ श्रे० प्रालाकेन भ्रातृ प्रोमिल तथा भार्या वाटथी निमित्तं तिन्न प्रतिमा कारिता ।
ले० ४३५ ख० प्र० ४/६ पंचतीर्थी ॥ सं० १४५९ वर्षे चैत्र सुदि १ शनौ
(८४)
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548