________________
श्रीशत्रुजय-गिरिराज-दर्शनम्
ले० ४२७ खरतखसहेः पाषाणबिंबं ३ ॥ सं० १५१५ वर्ष आसाढ सुदि ४ सोभे उसवंशे सा० रामसी पुत्र सा० नयणा भार्या नयणादे पुत्र सा० कोचर सा० नयणाकेन स्वपुण्यार्थ श्रीमुनिसुव्रतबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनसागरसू रिपट्टे श्रीजिनसुंदरसू रिभिः ।।
ले० ४२८ ख० पा०४ ॥ सं० १३०५ श्रीमालज्ञातीय लाखा सुन पुनसिंहेन निज मातु तालू श्रेयोर्थे बिंबं कारितं प्रतिष्ठितं श्रीवीरसू रिभिः
ले० ४२९ ख० पा०/५॥ सं० ४२(१५४२) ज्योष्टसुदि १२ रवौ महं० आनंदेन सुत सिंह श्रेयोर्थ श्रीऋषभनाथ प्रतिमेयं कारिता प्रतिष्ठिता श्रीसिद्धसेनसू रिभिः ॥
ले० ४३० ख० पा ६/४/१ खरतरखसहीप्रवेसे सव्ये पाषाणबिंबं ___ श्रीसिद्धहेमकुमार सं० ४० (?) वैशाख वद २ गुरौ भीमपल्ली साक व्यव० हरिचंद्र मार्या गुणदेवि श्रेयोर्थ श्रीशांतिनाथर्बिवं कारितं ॥
ले० ४३१ ख० प्र.७/४/२ पंचतार्थी ॥ सं० १५२१ माघ सु० १३ प्राग्वाट सं० सारंग भा० वारु सुत सं० कर्मसिंहेन भा० मटकु प्रमुख–युतेन मातृ वारु श्रेयोथ श्रीनाभिनंदविवं कारितं प्रतिष्ठितं तपागच्छश्रीसोमसुंदरसू रिसंताने श्रीरत्नशेखरसू रिपट्टे श्रीलक्ष्मीसागरसू रिभिः श्रीअहमदावादनगरे ॥
ले० ४३२ ख० प्र० ४/३ पंचतीर्थी ॥ संवत् १५७६ वर्षे चैत्र वदि ५ गुरौ श्रीमालज्ञातीय ठ० माका भार्या शांणी पुत्र भवड सुश्रावकेण श्रीअंचलगच्छे श्रीजयकेशरसूरीणामुपदेशेन स्वश्रेयसे श्रीअजितनाथबिंबं कारितं प्रतिष्ठितं श्रीसंघेन श्री ॥
ले० ४३३ ख० प्र० ४/४ पंचतीर्थी ॥ सवत् १५६९ वर्षे माघ सुदि १० रवौ श्रीस्तभतीर्थवास्तव्य-उसवालज्ञातीय-वृद्धशाखायां सा० खीमा भार्या पृछी सुत सा० श्रीपाल भार्या मणकाई सुत सा० थावरेण भार्या पुनाई पुत्र सं० जयवंत सा० उदयवंत युतेन श्रीश्रेयांसनाथविंबं कारितं प्रतिष्ठितं श्रीसू रिभिः ॥
ले० ४३४ ख० प्र० ४/५ पंचतीर्थी ॥ संवत्......आपाड सुदि ७ गुरौ श्रे० प्रालाकेन भ्रातृ प्रोमिल तथा भार्या वाटथी निमित्तं तिन्न प्रतिमा कारिता ।
ले० ४३५ ख० प्र० ४/६ पंचतीर्थी ॥ सं० १४५९ वर्षे चैत्र सुदि १ शनौ
(८४)
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org