SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ श्रीशत्रुजय-गिरिराज-दर्शनम् ले० ४२७ खरतखसहेः पाषाणबिंबं ३ ॥ सं० १५१५ वर्ष आसाढ सुदि ४ सोभे उसवंशे सा० रामसी पुत्र सा० नयणा भार्या नयणादे पुत्र सा० कोचर सा० नयणाकेन स्वपुण्यार्थ श्रीमुनिसुव्रतबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनसागरसू रिपट्टे श्रीजिनसुंदरसू रिभिः ।। ले० ४२८ ख० पा०४ ॥ सं० १३०५ श्रीमालज्ञातीय लाखा सुन पुनसिंहेन निज मातु तालू श्रेयोर्थे बिंबं कारितं प्रतिष्ठितं श्रीवीरसू रिभिः ले० ४२९ ख० पा०/५॥ सं० ४२(१५४२) ज्योष्टसुदि १२ रवौ महं० आनंदेन सुत सिंह श्रेयोर्थ श्रीऋषभनाथ प्रतिमेयं कारिता प्रतिष्ठिता श्रीसिद्धसेनसू रिभिः ॥ ले० ४३० ख० पा ६/४/१ खरतरखसहीप्रवेसे सव्ये पाषाणबिंबं ___ श्रीसिद्धहेमकुमार सं० ४० (?) वैशाख वद २ गुरौ भीमपल्ली साक व्यव० हरिचंद्र मार्या गुणदेवि श्रेयोर्थ श्रीशांतिनाथर्बिवं कारितं ॥ ले० ४३१ ख० प्र.७/४/२ पंचतार्थी ॥ सं० १५२१ माघ सु० १३ प्राग्वाट सं० सारंग भा० वारु सुत सं० कर्मसिंहेन भा० मटकु प्रमुख–युतेन मातृ वारु श्रेयोथ श्रीनाभिनंदविवं कारितं प्रतिष्ठितं तपागच्छश्रीसोमसुंदरसू रिसंताने श्रीरत्नशेखरसू रिपट्टे श्रीलक्ष्मीसागरसू रिभिः श्रीअहमदावादनगरे ॥ ले० ४३२ ख० प्र० ४/३ पंचतीर्थी ॥ संवत् १५७६ वर्षे चैत्र वदि ५ गुरौ श्रीमालज्ञातीय ठ० माका भार्या शांणी पुत्र भवड सुश्रावकेण श्रीअंचलगच्छे श्रीजयकेशरसूरीणामुपदेशेन स्वश्रेयसे श्रीअजितनाथबिंबं कारितं प्रतिष्ठितं श्रीसंघेन श्री ॥ ले० ४३३ ख० प्र० ४/४ पंचतीर्थी ॥ सवत् १५६९ वर्षे माघ सुदि १० रवौ श्रीस्तभतीर्थवास्तव्य-उसवालज्ञातीय-वृद्धशाखायां सा० खीमा भार्या पृछी सुत सा० श्रीपाल भार्या मणकाई सुत सा० थावरेण भार्या पुनाई पुत्र सं० जयवंत सा० उदयवंत युतेन श्रीश्रेयांसनाथविंबं कारितं प्रतिष्ठितं श्रीसू रिभिः ॥ ले० ४३४ ख० प्र० ४/५ पंचतीर्थी ॥ संवत्......आपाड सुदि ७ गुरौ श्रे० प्रालाकेन भ्रातृ प्रोमिल तथा भार्या वाटथी निमित्तं तिन्न प्रतिमा कारिता । ले० ४३५ ख० प्र० ४/६ पंचतीर्थी ॥ सं० १४५९ वर्षे चैत्र सुदि १ शनौ (८४) Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.005298
Book TitleShatrunjaya Giriraj Darshan ane Shilp Sthapatya kalama Shatrunjay
Original Sutra AuthorN/A
AuthorKanchansagarsuri
PublisherAgamoddharak Granthmala
Publication Year1982
Total Pages548
LanguageGujarati
ClassificationBook_Gujarati
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy