________________
श्रीशजयगिरिवरगता लेखा:
श्री ५ प्रेमचंद तत्पुत्र सा० श्री साकरचंद तत्पुत्र सा० पीतामर तत्माता प्रथमा बाई अजब द्वितीया मानकुअर ताभ्यां स्वभतं तथा स्वपुत्रपुण्यार्थ श्रीपार्श्वनाथबिंब कारापितं च संवीज्ञतपागच्छे श्रीविजयसिंहसूरी-संतानीय-संविज्ञमार्गीय-श्री५श्रीषं० पद्मविजयगणी शिष्य पं० ....विजयगणीभिः प्रतिष्ठितं ॥ श्रीसौराष्टतिलकायमाने श्रीसिद्धगिरितीर्थे । श्रीमन् तपागच्छांबरदिनमणि प्र० । भ० । श्रीविजयदेवेन्द्रसू रिभिः । प्रतिष्ठितं तपागच्छे ।
ले० ४२१ सा० मू० पंचतीर्थी ॥ सं० १५०८ वर्ष मार्गसिर वदि २ बुधे श्रीउताडगोत्रे सा० भूणा भार्या तोल्ह मोल्ही एतयोः पुत्रेण....तातिनाम्न्या पित्रोः पु० श्रीचंद्रप्रभबिंबं का० प्र० श्रीबृहत्गच्छे श्रीरत्नप्रभसू रिपट्टे श्रीमहेन्द्रसूरिभिः ॥ ७४ ॥
ले० ४२२ देरीनं० ८२९/६२/१ खरतरवसही, चतुर्विंशतिका ॥ संवत १५१२ वर्ष माघ सुदि ५ सोमे श्रीश्रीमालज्ञातीय पितृदेवा मातृ नामलदे श्रेयोर्थ सुत सरवणेन श्रीआदिनाथमुख्यश्चतुर्विशतिपटः कारितः श्रीपूर्णिमापक्षीय श्रीसाधुरत्नसूरीणामुपदेशेन प्रतिष्टितो विधिना कल्हाडाप्रमे
ले० ४२३ देरीनं० ८२९/६२/२ पंचतीर्थी ॥ संवत् १४८६ वर्ष वैशाख सु० २ सोमे श्रीश्रीमालज्ञातीय गोधा भार्या गुरदे पुत्र श्रे० आल्हणसिंहेन श्रीअंचलगच्छे श्रीजयकिर्तिसूरीणामुपदेशेन श्रीवासुपुज्यस्वामिबिंबं कारितं प्रतिस्टितं श्रीसंघेन ॥ श्रीश्री ॥
ले० ४२४ देरीनं० ८२९/६२/३ पंचतीर्थी ॥ सं० १५७६ वर्ष वैशा० सुदि ५ गुरौ श्रीश्रीमालज्ञातीय श्रे० वासण भा० सखी सुत बहो–देवा-धारंगा-वाघा-वडुजुजदे सुत वच्छा युतेन पितृमातृनिमित्तं आत्मश्रेयोर्थ श्रीधर्मनाथबिंबं का० प्र० श्रीब्रह्माणगच्छे भ० श्रीविमलसू रिभिः ॥ सीहरवास्तव्य ॥ ॥
ले० ४२५ देरीनं० ८२९/६२/४ चतुर्विंशतिका ॥ सं० १२२९ भावमामेने पमगातो ॥
ले० ४२६ चतुर्मुखप्रासादपृष्ठभागमंदिरे पंचतीर्थी ॥ सं० १५०० वैशाख सुदि ५ गुरौ श्रीश्रीमालज्ञातीय श्रे० भीलाख्येन भार्या चापू सुत आसधर डाहादि कुटुंब युतेन स्वश्रेयसे श्रीपद्मप्रभविबं कारितं प्रतिष्ठितं श्रीवृद्धतपापक्षेश्वर-श्रीरत्नसिंहसू रिभिः ॥
(८३)
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org