SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ श्रीशचुंजय-गिरिराज-दर्शनम् ले० ४१५ देरीनं० ६९३/६५/७ पंचतीर्थी ॥ सं० १५२२ वर्षे मा० सु० १३ अमलाहवासि श्रीमालज्ञातीय सा० वीसल भा० सुदरि सुत सा० वीजा भा० प्रकु सुत सा० धनाकेन भा० माणिक भ्रातृ जागा सुत राजा कुदा खेकु प्र० कुटुंबयुयेन पितृः थेयसे श्रीशीतलनाथबिंबं कारितं प्र० तषा श्रीलक्ष्मीसागरसू रिभिः ॥ श्रीः ॥ ले० ४१६ देरीन० ६९३/६५/८ पंचतीर्थी ॥ सं० १४८९ फागुण सुदि २ शुक्र श्रीश्रीमालज्ञातीय श्रे० मणोरसी भर० यमिची पुत्री बईधारु मातृपितृश्रेयोर्थ कारितं प्र० सूरीणामुपदेशेन विधिना श्राधैः ॥ ले० ४१७ देरीनं० ६९३/६५/९ पंचतीर्थी ॥ सं० १४७९ वर्षे माघ वदि ७ सोमे श्रीमालज्ञा० व्य० जडुतमाल भा० जडणादे श्रेयसे सु० हिरपालेन श्रीमहावीरः कारितं प्र०....श्रीधर्मतिलकसू रिभिः श्रीशांतिनाथमंदिरे ले० ४१८ देरीनं० ३६४/१ पंचतीर्थी ॥ संवत् १५३६ माघ वदि ६ सोमे श्रीउसवंशे सुधागोत्रे भ० मोखसी पुत्र भ० जूठा भा० सामलदे पुत्राभ्यां भ० जिणीआ रत्नाभ्यां भ्रातृसहजा पुण्यार्थ श्रीआदिनाथविवं कारितं श्रीकोरंटकगच्छे कक्कसू रिपट्टे श्रीसावदेवसूरिभिः प्रतिष्ठतं ॥ हेमाभाईटूकः ले० ४१९ चतुर्विंशतिका, धातुः ॥ संवत् १५३२ वर्षे ज्येष्ट वदि १३ बुधे आसापदआ श्रीमालज्ञातीय सा० मेघा सुत सा० कर्मण भार्या कर्मादे पुत्र व्य० समधर भार्या वईजू पुत्र व्य० सहिसा व्य० सिहदत्त व्य० श्रीपति आत्मश्रेयसे व्य० सहिसकेन भार्या अमरादे सत....धावरकीकायुतेन श्रीआदिनाथविंबं कारितं प्रतिष्टितं श्रीवृद्धतप्राप्रक्षे श्रीश्रीश्रीउदयसागरसू रिभिः ॥ श्रीः ॥ ले० ४२० साकरसाट्रकमध्ये मूलनायकः, धातुः ॥ स्वस्तिश्री-श्रीविक्रमात् संवत् १८९३ आ वर्ष शाके १७५८ पवर्तमाने माघमासे शुकलपक्षे दशमितिथौ बुधवासरे श्रीगुर्जरदेशे श्रीअहमदावादनगरे श्रीमालज्ञातौ लघुशाखायां साह श्रीदामोदरदास तत् पुत्र सा० (८२) For Personal and Private Use Only Jain Educationa International www.jainelibrary.org
SR No.005298
Book TitleShatrunjaya Giriraj Darshan ane Shilp Sthapatya kalama Shatrunjay
Original Sutra AuthorN/A
AuthorKanchansagarsuri
PublisherAgamoddharak Granthmala
Publication Year1982
Total Pages548
LanguageGujarati
ClassificationBook_Gujarati
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy