________________
श्रीशत्रुंजय गिरिवरगता लेखाः
० ४०८ देरीन० ६९२ / ६४ / ८ पंचतीर्थी | सं० १४८६ वर्षे जेष्ट वांदे ९ खौ श्रीश्रीमालज्ञातीय ......... श्रेयसे सु० श्रि० विरुयाकेन श्रीआदिनाथबिंबं कारितं प्रतिष्टितं श्रीनरसिंहसूरीणामुपदेशेन
ले० ४०९ देरीनं० ६९३ / ६५ / १ पंचतीर्थी | संवत् १५१७ वर्षे वैशाख सुदि १२ सोमे श्रीश्रीमालज्ञातीय श्रे० महुणसी भा० सिरियादेवि सुत महं महिपा, दवा, त्रासण, तेजा एतेषां मध्ये महं, देवा भा० पुरीकेन स्व ० जीवतस्वामि श्रीशंभवनाथबिंबं का० प्रतिष्ठितं श्रीआगमगच्छे श्रीआणंदप्रभसूरिभिः ॥ लाकडीउडावास्तव्य ||
ले० ४१० देरीनं. ६९३/६५ / २ पंचतीर्थी ॥ संवत् १६८५ वर्षे वैशाख मुदि १५ दिने क्षत्रीसरा ० पुजा भा० हनी.... श्रीनमिनाथर्बिवं श्रीविजयदेवसूरिभिः प्रतिष्ठितं ।
ले० ४११ देरीनं ० ६९३ / ६५ / ३ पंचतीर्थी ॥ सं० १५८३ वर्षे वैशाखसुदि ३ दिने उसवालज्ञाती मं० वानर भा० रही पु० मं० नाकर पु० भोजा, भं० ना० भा० हरखादे पु० प वजु भोजा भार्या भावलदे प.... चं कुटुंबसहितैः स्वश्रेये श्रीसुविधिनाथबिंबं ० कारितं प्रति० द्विवंदणीकग भ० श्रीदेवगुप्तसूरिभिः ॥ भागगग्रामे ||
० ४१२ देरीनं ० ५ शनौ प्राग्वाटज्ञातीय दो० सिवा प्रमुख कुटुंबेन स्वश्रेयोर्थ ष्ठितं ॥ श्रीराजनगरे
ले० ४१३ देरीनं ० ६९३ / ६५/५ पंचतीर्थी । संवत् १५१० बर्षे चैत्र वदि ५ शनौ उशवंशे बभे गोत्रे सा० जेजा पत्नी चागी पु० काकु चांदावाहचा कर्मा तृपितृ पुण्यार्थं आत्मश्रेयोर्थ श्रीमुनिसुव्रतबिंबं कारितं प्र० श्री.... षिगच्छे प्रसन्नचंदस् रिपट्टे श्रीजयचंद्रसूरिभिः ॥
६९३ / ६५ / ४ पंचतीर्थी | संवत् १५७७ वर्षे ज्येष्ट सुदि वछा भार्या रामति पुत्र दो० सापा श्रीराज श्रीरंग - शाणा - श्री अनंतनाथबिंबं कारितं पपागच्छे श्रीहेमविमलसूरिभिः प्रति
ले० ४१४ देरीनं ० ६९३/६५ / ६ पंचतीर्थी | संवत् १५२३ वै० सु० ३ गुरु फोफगोईया श्रीश्रीमालावंशे फो० खीमसी पु० हीरा भा० आही सु० शिरिया भा० . पुत्र गांगाकेन भा० चांई पु० माणिकसमधरयुतेन पितृमातृश्रेयोर्थ श्रीसुमतिनाथबिंबं कारापिता प्र० श्रीवृद्धतपापक्षे भ० श्रीजिनरत्नसू रिभिः
( ८१ )
११
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org