SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ श्रीशत्रुजय-गिरिराज-दर्शनम् ले० ३९९ ने० चो० सि० २३ ॥ सं० १८२५ वर्षे माहवदि ५ युवरदे भवपुरे श्रीपोरवाडज्ञाती विद्धिशाखायां शाह गोपालदासेन भरापित ॥ ले० ४०० ने० चो० सि० २४ ॥ संवत....वर्षे माह सुदि १३ दिने....भार्या करापित....। मोदीटूकः ले० ४०१ देरीनं० ६९२/६४/१ पंचतीर्थी ॥ सं० १३७३ ज़्येप्ट सुदि १२ श्रे० राणिग भा० लाडी पु० महणसिहेन पिता माता श्रेयोर्थ श्रीमहावीरबिंबं कारितं प्र० अच० गच्छे श्रीमाणिकसू रि, मणिभद्रसू रिभिः ले० ४०२ देरीनं० ६९२/६४/२ पंचतीर्थी ॥ सं० १५१९ वर्षे कातिक वद ४ गुरु श्रीमालज्ञातीय मं० गोपा भा० नाकु सुत ठाकेन पितृ मातृ श्रेयोथै श्रीधर्मनाथविंबं कारित प्रतिष्ठितं श्रीब्रह्माणगच्छे श्रीमुनिचंद्रसू रिपट्टे श्रीवीरसू रिभिः ॥ बलहारिवास्तव्य ॥श्री॥ ले० ४०३ देरीनं० ६९२/६४/३ पंचतीर्थी ॥ सं० १३८७ वर्षे ज्येप्ट सुदि ९......मातापिय श्रे श्रीआदिनाथबिंबं का० प्र० श्री....तिलकसू रिभिः ले० ४०४ देरीनं० ६९२/६४/४ पंचतीर्थी । संवत् १४४१ वर्षे का० प्र० ॥ ले० ४०५ देरीनं० ६९२/६४/५ पंचतीर्थी ॥ स० १३१४ वर्ष वैशाख सुदि ३ शुक्रे कारितं प्र० श्रीचंद्रभप्रभसू रिभिः ले० ४०६ देरीनं० ६९२/६४/७ पंचतीर्थी ॥ सं० १४९८ वर्षे फागणवदि १० उपकेश ज्ञाती........धूतीकमान्या श्रीशीतलनाथबिंबं का० उपकेशगच्छे कंकुदाचार्य प्र० श्रीकक्कसू रिभिः ले० ४०७ देरीनं० ६५२/६४/७ पंचतीर्थी ॥ संवत १३६८ वर्षे श्रे० जगधर भार्या पदमल पुत्र त्रीकमेन भार्या सहजल सहितेन पितोः श्रेयसे श्रीशांतिनाथबिंब कारितं प्रतिष्टितं श्रीगुणचंद्रसू रिशिप्य-श्रीधर्मदेवसू रिभिः (८०) Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.005298
Book TitleShatrunjaya Giriraj Darshan ane Shilp Sthapatya kalama Shatrunjay
Original Sutra AuthorN/A
AuthorKanchansagarsuri
PublisherAgamoddharak Granthmala
Publication Year1982
Total Pages548
LanguageGujarati
ClassificationBook_Gujarati
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy