Book Title: Shatrunjaya Giriraj Darshan ane Shilp Sthapatya kalama Shatrunjay
Author(s): Kanchansagarsuri
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 504
________________ श्रीशत्रुजयगिरिवरगता लेखाः गुरौ उसवालज्ञातीय व्य० प्राण पुत्र व्य० आपू श्रेयोर्थ भ्रात सुत व्य० सीमत जगमालाभ्यां श्रीमहावीरबिंबं कारितं प्रतिष्ठितं श्रीपिप्पलायार्य-श्रीधर्मचंद्रसू रिपट्टे श्रीधर्मरत्नसू रिभिः ॥ ले० ३३९ देरीनं० ६२९/१/१ पंचतीर्थी मोदिटकः ॥ सं० १४७८ व० वैशाख सुदि ९ श्रीश्रीमाल ज्ञातीय पुत्र सोमसी भार्या राजु पु० माकुरेण पितृमातृश्रे० श्रीशितलनाथवि० कारितं प्र० श्रीधर्मप्रभसू रिभिः । पिप्पलगच्छे ॥ ले० ३४० देरीनं० ६३०/२/१ पंचतीर्थी मोदिटकः ॥ सं० १५४२ वर्षे माघ सुदि १३ दिने शुक्रवारे श्रीमालज्ञातीय सं० अर्जुन भा० हासु तत्पुत्र सा० भन्नणकेन बिंब आदिनाथ का० प्र० श्रीकृष्णर्षिगच्छे तपा० भ० श्रीपुप्यरत्नसू रिभिः ॥ ले० ३४१ देरीनं० ६३०/२/२ पंचतार्थी मो. ॥ सं० १४४६ वर्षे वैशाख वदि ३ सोभे प्रागवाटज्ञातीय पितृ धणसीह मातृ हासनदे सेयसे सुत सादाकेन श्रीअजितनाथबिंबं पंचतीर्थी का० प्र० श्रीनागेन्द्रगच्छे श्रीरत्नप्रभसू रिभिः ॥ छः ॥ ले० ३४२ देरीनं० ६३०/२/३ पंचतीर्थी मो० ॥ सं० १४३९ वर्षे माघ वदि ७ सोमे....श्रीश्रेष्टि० सरवणा भा० कसविरदे पुत्र सा०........श्रीआदिनाथबिंबं कारि० प्र० श्रीजिणदेवसू रिभिः ॥ ले० ३४३ देरीनं० ६३०/२/४ चंचतीर्थी मो० ॥ संवत १४१८ वैशाख सु० ३ श्रीमाल ज्ञा० पितृ तेजा....मातृ मादे पितृव्य सेदा नाग...न श्रीपार्श्वनाथपंचतीर्थी श्रीपू र्णिम० श्रीभावचंद्रसूरीणामुपदेशेन प्र० श्रीसू रिभिः ॥ ले० ३४४ देरीनं० ६३०/२/५ पंचतीर्थी मो० ॥ सं० १४६३ का०सु० शुक्र श्रीमाल ज्ञा० श्रे० तेजपाल भा० सईमला पित्रोः श्रेयसे सुत भादाकेन श्रीआदिनाथबिंब का० प्र० श्रीजयप्रभसूरीणामुपदेशेन ॥ ले० ३४५ देरीनं० ६३०/२/६ पंचतार्थीः मो० ॥ संवत १५४९ वर्षे ज्येष्ठ सुदि सातम बुधे वसिलनगरे वास्तव्य प्राग्वाटज्ञातीय व्य० टोईआ खेत भा० जसोमति युतेन पुत्रपुत्रीश्रेयोर्थ श्रीपार्श्वनाथबिंब कारितं प्रतिष्ठितं श्रीउदयसागरसू रिभिः ॥ श्रीरस्तु ॥ ले० ३४६ देरीनं० ६३०/२/७ पंचतीर्थी मो. ॥.......सा० चापाकेन....कारिता (७३) Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548