________________
श्रीशत्रुजयगिरिवरगता लेखाः
गुरौ उसवालज्ञातीय व्य० प्राण पुत्र व्य० आपू श्रेयोर्थ भ्रात सुत व्य० सीमत जगमालाभ्यां श्रीमहावीरबिंबं कारितं प्रतिष्ठितं श्रीपिप्पलायार्य-श्रीधर्मचंद्रसू रिपट्टे श्रीधर्मरत्नसू रिभिः ॥
ले० ३३९ देरीनं० ६२९/१/१ पंचतीर्थी मोदिटकः ॥ सं० १४७८ व० वैशाख सुदि ९ श्रीश्रीमाल ज्ञातीय पुत्र सोमसी भार्या राजु पु० माकुरेण पितृमातृश्रे० श्रीशितलनाथवि० कारितं प्र० श्रीधर्मप्रभसू रिभिः । पिप्पलगच्छे ॥
ले० ३४० देरीनं० ६३०/२/१ पंचतीर्थी मोदिटकः ॥ सं० १५४२ वर्षे माघ सुदि १३ दिने शुक्रवारे श्रीमालज्ञातीय सं० अर्जुन भा० हासु तत्पुत्र सा० भन्नणकेन बिंब आदिनाथ का० प्र० श्रीकृष्णर्षिगच्छे तपा० भ० श्रीपुप्यरत्नसू रिभिः ॥
ले० ३४१ देरीनं० ६३०/२/२ पंचतार्थी मो. ॥ सं० १४४६ वर्षे वैशाख वदि ३ सोभे प्रागवाटज्ञातीय पितृ धणसीह मातृ हासनदे सेयसे सुत सादाकेन श्रीअजितनाथबिंबं पंचतीर्थी का० प्र० श्रीनागेन्द्रगच्छे श्रीरत्नप्रभसू रिभिः ॥ छः ॥
ले० ३४२ देरीनं० ६३०/२/३ पंचतीर्थी मो० ॥ सं० १४३९ वर्षे माघ वदि ७ सोमे....श्रीश्रेष्टि० सरवणा भा० कसविरदे पुत्र सा०........श्रीआदिनाथबिंबं कारि० प्र० श्रीजिणदेवसू रिभिः ॥
ले० ३४३ देरीनं० ६३०/२/४ चंचतीर्थी मो० ॥ संवत १४१८ वैशाख सु० ३ श्रीमाल ज्ञा० पितृ तेजा....मातृ मादे पितृव्य सेदा नाग...न श्रीपार्श्वनाथपंचतीर्थी श्रीपू र्णिम० श्रीभावचंद्रसूरीणामुपदेशेन प्र० श्रीसू रिभिः ॥
ले० ३४४ देरीनं० ६३०/२/५ पंचतीर्थी मो० ॥ सं० १४६३ का०सु० शुक्र श्रीमाल ज्ञा० श्रे० तेजपाल भा० सईमला पित्रोः श्रेयसे सुत भादाकेन श्रीआदिनाथबिंब का० प्र० श्रीजयप्रभसूरीणामुपदेशेन ॥
ले० ३४५ देरीनं० ६३०/२/६ पंचतार्थीः मो० ॥ संवत १५४९ वर्षे ज्येष्ठ सुदि सातम बुधे वसिलनगरे वास्तव्य प्राग्वाटज्ञातीय व्य० टोईआ खेत भा० जसोमति युतेन पुत्रपुत्रीश्रेयोर्थ श्रीपार्श्वनाथबिंब कारितं प्रतिष्ठितं श्रीउदयसागरसू रिभिः ॥ श्रीरस्तु ॥
ले० ३४६ देरीनं० ६३०/२/७ पंचतीर्थी मो. ॥.......सा० चापाकेन....कारिता
(७३)
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org