________________
श्रीशत्रुंजय - गिरिराज - दर्शनम्
१३ गुरौ घा....प्रा.द.... श्रे० जेसिंगजी मोकू सुत श्रे० मासाकेन भा० संपूरी सुत कुरा सहजा भ्रातृ समधर भाई जाणी प्रमुखकुटुबयुतेन पितृश्रेयसे श्रीशंभवनाथबिंबं का० प्र० तपा० श्रीरत्नशेखरसूरिपट्टे श्रीलक्ष्मीसागरसूरिभिः ॥ सिद्धपुरा ॥
ले० ३३२ देरीनं० ४८३ / १ पंचतीर्थी || रसुतेन स्वश्रेयसे श्रीसंभवनाथ बिंबं तपागच्छ० श्रीहेमविमलसुरीणामुपदेशेन कारितं । प्र० ।
ले० ३३३ देरीनं० ४७७ / ४ पंचतीर्थी | सं० १५०५ वर्षे माधसुदि १० खौ उकेखवंशे सा० साध्या भार्या आसा सिरि आदि पुत्र सा० सुहडा भार्या रंगाई सुश्राविकया पुत्र सा० सिरिपाल प्रमुख समस्तनिजकुटुंबसहितया श्रीअंचलगच्छे श्रीपुज्य - श्रीगच्छनायक श्रीश्रीजय केसरसूरीणामुपदेशेन श्रीकुंयुनाथबिंबं कारितं प्रतिष्टितं श्रीसधेन ॥ चिरं नंदतु ॥
ले० ३३४ देरीनं० ५९८ / १ पंचतीर्थी ॥ सं० १५४७ वर्षे वैशाख सुदि ३ सोमे उसवालज्ञातीय मं० देवदास भार्या रंगी पुत्र लखमणमाणिकवेणाभ्यां स्वपितृ श्रेयोर्थ श्रीशांतिनाथबिंबं कारितं प्रतिष्टितं श्रीसूरिभिः ॥ द्विवंदनीकगच्छे श्रीसिद्धसू रीणामुपदेशेन ॥ || 11
U
ले० ३३५ देरीनं० ५९५ / १ पंचतार्थी । सं० १४८० वर्षे फा० सु० १० वुधे श्रीअंचलगच्छेश - श्रीजयकिर्तिसूरीणामुपदेशेम उकेशज्ञाती० सा० डुंगर भा० वीरणि पुत्रअरसी निजमातृभ्रातृभ्रातृष्य पुना वीटा श्रेयसे श्रीपद्मबिंवं का० प्रतिष्टितं च सूरिभिः ॥
॥
ले० ३३६ देरीनं० ५९५ / २ पंचतीर्थी ॥ सं० १४७६ ज्येष्ठ वदि ९ रवौ भावतदारगोत्रे श्रीश्रीमाल ज्ञा० सा० तपराकेन भ्रातृ सांगण पालहा श्रेयसे श्रीवासुपूज्यबिंबं कारितं प्रतिष्टितं श्रीजिनदेवसूरिभिः ॥ श्रीः ॥
ले० ३३७ देरीनं० ३४४/१ पंचतार्थी बृहद्दूकः ॥ सं० १५४६ वर्षे माघ सुदि १० खौ श्रीश्रीमाव ज्ञा० व्य० व० गासा भा० सुत भोजा भा० प्रारहणदे सु० व्य० हर्खा सलखा जूठा शाणा समरा खुदास लखा भा० पुहती स्वभर्तृश्रेयसे श्रीश्रीश्री आदिनाथविंबं का० प्र० श्रीआगमगच्छे भ० श्रीमुनिरत्नसूरिभिः । अच्छावाणावास्तव्य ॥
ले० ३३८ देरीनं० ३४४ / २ पंचती थी | स० १३८० वर्षे ज्येष्ठ सुदि १४
( ७२ )
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org