Book Title: Shatrunjaya Giriraj Darshan ane Shilp Sthapatya kalama Shatrunjay
Author(s): Kanchansagarsuri
Publisher: Agamoddharak Granthmala
View full book text ________________
श्रीशत्रुजय-गिरिराज-दर्शनम्
ले० ३९९ ने० चो० सि० २३ ॥ सं० १८२५ वर्षे माहवदि ५ युवरदे भवपुरे श्रीपोरवाडज्ञाती विद्धिशाखायां शाह गोपालदासेन भरापित ॥
ले० ४०० ने० चो० सि० २४ ॥ संवत....वर्षे माह सुदि १३ दिने....भार्या करापित....।
मोदीटूकः ले० ४०१ देरीनं० ६९२/६४/१ पंचतीर्थी ॥ सं० १३७३ ज़्येप्ट सुदि १२ श्रे० राणिग भा० लाडी पु० महणसिहेन पिता माता श्रेयोर्थ श्रीमहावीरबिंबं कारितं प्र० अच० गच्छे श्रीमाणिकसू रि, मणिभद्रसू रिभिः
ले० ४०२ देरीनं० ६९२/६४/२ पंचतीर्थी ॥ सं० १५१९ वर्षे कातिक वद ४ गुरु श्रीमालज्ञातीय मं० गोपा भा० नाकु सुत ठाकेन पितृ मातृ श्रेयोथै श्रीधर्मनाथविंबं कारित प्रतिष्ठितं श्रीब्रह्माणगच्छे श्रीमुनिचंद्रसू रिपट्टे श्रीवीरसू रिभिः ॥ बलहारिवास्तव्य ॥श्री॥
ले० ४०३ देरीनं० ६९२/६४/३ पंचतीर्थी ॥ सं० १३८७ वर्षे ज्येप्ट सुदि ९......मातापिय श्रे श्रीआदिनाथबिंबं का० प्र० श्री....तिलकसू रिभिः
ले० ४०४ देरीनं० ६९२/६४/४ पंचतीर्थी । संवत् १४४१ वर्षे का० प्र० ॥
ले० ४०५ देरीनं० ६९२/६४/५ पंचतीर्थी ॥ स० १३१४ वर्ष वैशाख सुदि ३ शुक्रे कारितं प्र० श्रीचंद्रभप्रभसू रिभिः
ले० ४०६ देरीनं० ६९२/६४/७ पंचतीर्थी ॥ सं० १४९८ वर्षे फागणवदि १० उपकेश ज्ञाती........धूतीकमान्या श्रीशीतलनाथबिंबं का० उपकेशगच्छे कंकुदाचार्य प्र० श्रीकक्कसू रिभिः
ले० ४०७ देरीनं० ६५२/६४/७ पंचतीर्थी ॥ संवत १३६८ वर्षे श्रे० जगधर भार्या पदमल पुत्र त्रीकमेन भार्या सहजल सहितेन पितोः श्रेयसे श्रीशांतिनाथबिंब कारितं प्रतिष्टितं श्रीगुणचंद्रसू रिशिप्य-श्रीधर्मदेवसू रिभिः
(८०)
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548