Book Title: Shatrunjaya Giriraj Darshan ane Shilp Sthapatya kalama Shatrunjay
Author(s): Kanchansagarsuri
Publisher: Agamoddharak Granthmala
View full book text ________________
श्रीशत्रुजय-गिरिराज-दर्शनम्
नवु पाषाणY कराव्यु । तेहनी प्रतिष्ठा करावि महासुद तेरस गुरुवारे प्रभुजि तखते बेसारया । सं । १९४८ना माह शु. १० । साहमु देहरु १ उजमबाईए नवु करावि चोमुखजि बेसारया ।
राजसभाशंगाह शेठ हेमाभाई ततपुत्र प्रेमाभाई साहविजयराज्ये
साहपरिवारयुतेन संघ २ काढा तेहनि विगत
सं. १९०५नी कातिवद १२ श्रीराजनगरथी संघ काढयो । छरीपाळतो एकासणानी तपस्या करता श्रीसिद्धाचलजिनी जात्रा करि । तारपछी सं. १९०८ना मागसर सुदि ३ श्रीराजनगरथी पंचतीथिनो संधकाढी श्रीतारंगाजी त । कुंभारीया । श्रीआबुजी तथा राणकपुरजी विगैरे सरवे तिरथनि जात्राकरि एरिते वार वार संघ काढी एरिते तिरथ जात्रा तथा जिनप्रासाद सामिवछलादि धरम करणि करि ॥ श्रीसागरगच्छेः भट्टारक श्रीश्रीश्री१०८भ । श्रीराजसागरसूरी । तत् पट्टे भ । श्रीवृद्धिसागरसूरि । तत्प? भट्टारकश्रीलक्ष्मीसागरसू रि तत्पट्टे भ । श्रीकल्याणसागरसूरी । तत् । पट्टे भ । श्रीपुन्यसागरसूरी । तत् पट्टे भ । श्रीउदयसागरसूरी । तत् पट्टे भ । श्रीआणदसागरसूरी । तत् पट्टे भ । श्रीश्रीश्री भ । १०८ । भ । श्रीशांतिसागरसूरीराज्ये ॥ ल । गोरजीयं । मोतिसागरजि । विनयसत्केन । सलाट मियां मुहमद सामदभाई दसकत कोरया छे ॥
ले० १६१ हेमावसही मलमंदिरे असव्ये पाषाणबिंब ॥ संवत् १६८२ वर्षे ज्येष्ट सुदि ९ गुरौ अहिम्मदावादवास्तव्य-वृद्धशाखीय-उसवालज्ञातीय सा. सहस्त्रकिरण भार्या बाईकुअरबाई सोभागदे पुत्रेण सुत सा. पनजीप्रमुख कुटंबयुतेन श्री ॥ ५॥ श्री.... ....बिंबं....कारितं............।
ले० १६२ हे० मू० अ०० पा० विवं ॥ संवत् १६८२ वर्षे ज्येष्ट वदि ९ गुरौ अहिम्मदावादवास्तव्व-वृद्धशाखीय-उसवालज्ञातीय सा० सहस्त्रकिरण भार्या...
रण माया.......... श्रीशांतीदासेन......करितं प्रतिष्ठितं........
ले० १६३ हे. मू० सव्ये पाषाणबिंब ॥ संवत् १६८२ वर्षे ज्येष्ट वदि ९ गुरौ अहिम्मदावादवास्तव्य–वृद्धशाखायां-उसवालज्ञातीय सा० सहस्रकिरण भार्याबाईकुअरि बाई
(४६)
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548