Book Title: Shatrunjaya Giriraj Darshan ane Shilp Sthapatya kalama Shatrunjay
Author(s): Kanchansagarsuri
Publisher: Agamoddharak Granthmala
View full book text ________________
श्रीशत्रुजयगिरिवरगता लेखा:
पुण्यार्थ श्रीचंद्रप्रभबिंब कारितं प्र० धर्मघोषगच्छे भ० श्रीसाधुरत्नसू रिभिः ॥
ले० २६७ देरीनं० ६११/७/१ पंचतीर्थी ॥ सं० १३९० वैशाख वदि ५ श्रीहारिजगळे उसवालज्ञातीय श्रीकान्हर भार्या कामलदेवि श्रेयोर्थ साहकेन पितो श्रेयोर्थ श्रीऋषभनाथवि कारापितं प्र० श्रीसिंहदत्तसू रिभिः ॥
ले९ २६८ देरीनं. ६११/७/२ पंचतीर्थी ॥ सं० १५८४ वर्षे माघ सुदि ९ गुरौ प्राग्वाटज्ञातीय दो० आमधर भा० मणिकिई पु० हरख भा० हरखादे पुत्रीसूपाई आत्मश्रेयोर्थ श्रीचंद्रप्रभविंबं कारितं प्रतिष्ठितं तपागछे श्रीसोभाग्यहरखसू रिभिः रतनवरवास्तव्य ॥
ले० २६९ देरीनं. ६१२/८/४ पंचतीर्थी ॥ सं० १५९१ ५० पोस व० ११ गुरौ श्रीषत्तन उसवाल-लघुशाखायां दो० टाकु भा० लिगा पु० लला भा० गुराई नाम्न्या स्वश्रेयोर्थ पु० वीरपाल अमीपाल यु० अंचलगछे श्रीगुणनिधानसूरीणामु० कुथुनाबि०।
ले० २७० देरीनं० ६१२/८/३ पंचतीर्थी ॥ संवत् १५२८ वर्षे वैशाख वदि ११ रखो श्रीउपकेशवंशे सा० वाचा भा० मापरि सुत राजाकेन भार्या वरजूसहितेन श्रीसुविधिनाथविवं कारितं प्रतिष्ठितं श्रीजिनहर्षसू रिभिः ॥ श्री ॥
ले० २७१ देरीनं० ६१२/८/२ पंचतीर्थी ॥ सं० १५५१ बर्षे माहवदि ७ शनिवासरे उसवालज्ञातीय नाहरगोत्रे सा० वीठा भा० विमलादे पु० हामारिणधा आत्मपुन्यार्थ श्रीआदिनाथबिंब कारापितं श्रीधर्मघोषवच्छे भ० श्रीकमलप्रभसूरि प० भ० श्रीपुन्यवर्धनसू रिभिः प्रतिष्ठितं ॥
ले० २७२ देरीनं० ६१२/८/१ पंचतीर्थी ॥ सं० १५१७ वर्षे पोष वदि ८ रवौ श्रीब्रह्माणगच्छे श्रीमालाज्ञातीय श्रेष्ठि जेसिंग भार्या जस्मादे सुत मुधा श्राविका आका एतैः स्वपित्रोः श्रेयोर्थ श्रीवासुपूज्यबिंबं कारितं प्रतिष्ठितं श्रीविमलसू रिभिः ॥ ध्रांगध्राम्रामवास्तव्यः ॥ श्री ॥
ले० २७३ देरीनं० ६१३/९/१० पंचतीर्थी ॥ सं० १५३० वर्षे महासुदि १० शुक्र श्रीश्रीमालज्ञातीय श्रे० लाहा भा० लाखणदे सुतखेता भार्यया रांकु नाम्न्या सु० साजण सहसादिकुटुंबयुतया स्वश्रेयसे श्रीजीवतस्वामि श्रीसुमतिनाथबिंबं श्रीपूर्णिमापक्षे श्री
(६३)
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548