Book Title: Shatrunjaya Giriraj Darshan ane Shilp Sthapatya kalama Shatrunjay
Author(s): Kanchansagarsuri
Publisher: Agamoddharak Granthmala
View full book text ________________
श्रीशत्रुंजय - गिरिराज - दर्शनम्
ले० ३१६ मा० देरीनं ० ५५४ / ३ पंचतीर्थी ॥ संवत् १५९९ वर्षे वैशाश दि ३ शुक्रे श्रीश्रीमालज्ञातीय - संघवी डाहा सु० सं० वीका भार्या कमू सु० सं० वरजागेन भार्या २ विजलदे द्वि० रमाई सु० अदा - श्रीपालदेवालसहिते आत्मश्रेयसे श्रीश्रेयांसनाथबिंबं कारितं चैत्रगच्छे श्रीविजयदेवसूरिभिः प्रतिष्ठितं पूर्वधारणपूदे वास्तव्य ॥
ले० ३१७ मा० देरीनं० ५५४ /४ पंचतीर्थी ॥ संवत् १५७३ वर्षे चैत्र वदि अष्टमी रवौ उसवालज्ञातीय - बलाही साह अमीपाल भार्या करमाई पुत्र साह धरण मातृनिमतं श्रीशांतिनाथबिंबं कारापितं खरतगच्छे जिनहर्ष प्रतिष्ठितं । श्रीपत्तनवास्तव्य ||
........ केन श्रीचंद्रप्रभबिंबं का० प्र०
ले० ३१८ देरीनं० ४९७/४ पंचतीर्थी | श्रीपिप्यलगच्छे श्रीशांतिसू रिभिः ॥
ले० ३१९ देरीनं० ४९७ / २ पंचतीर्थी ॥ संवत् १५७३ वर्षे फागुण सुदि २ aौ श्रीवीरवंशे से० महिराज भार्या नागिणि पुत्र सं० सोमा भा नाथी सं० गपाकेन भा० सोमी भ्रातृ सं० वासा सं० देवा सहितेन स्वश्रेयसे श्रीअंचलगच्छे श्रीभावसागरसू रिणामुपदेशेन श्रीकुंथुनाथ बिंबं कारितं प्रतिष्ठितं श्रीसंघेन । श्रीपत्तने ॥ श्रीः ॥
ले० ३२० देरीनं० ४९७ / ३ पंचतीर्थी ॥ सं० १३८५ वर्षे फागुण वदि ३ शुक्रे लोऌवाडा ग्रामीय - श्रीश्रीमालज्ञातीय - व्यवभ्रना भार्या रितदे श्रेयसे सुत व्यव० हरिपालेन श्री आदिनाथबिंबं कारिर्त प्र० श्रीगुणाकरसू रिशिष्ये श्रीरच.... सूरिभिः ||
ले० ३२१ विमलवसही, देरीनं० ४८३ / १२ पंचतीर्थी ॥ सं० १५१५ वर्षे वैशाख सुदि १३ रवौ श्रीब्रह्माणगच्छे श्रीश्रीमालज्ञा० श्रे० खोता भा० रुपी सुत से भार्या रंगी सुत पातासहितैः पितृ भ्रातृश्र० श्रीआदिनाथबिं० प्र० श्रीविमलसूरिभिः ॥ झांझरुआग्रामवास्तव्य |
ले० ३२२ वि० देरीनं० ४८३ / ११ पंचतीर्थी ॥ सं० १५०१ वर्षे ० सु० ३ शनौ प्रा० ज्ञा० ० चांपा भा० अहिवदे सुत श्रे० वीरा भा वईजलदे सुत धनाकेन भा० वीजू प्र० कुटुंबयुतेन निजश्रेयोर्थ श्रीआदिनाथबिंबं कारितं प्रति० तपा० श्रीसुनिसुंदरसूरिभिः ॥
Jain Educationa International
( ७० )
For Personal and Private Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548