________________
श्रीशत्रुंजय - गिरिराज - दर्शनम्
ले० ३१६ मा० देरीनं ० ५५४ / ३ पंचतीर्थी ॥ संवत् १५९९ वर्षे वैशाश दि ३ शुक्रे श्रीश्रीमालज्ञातीय - संघवी डाहा सु० सं० वीका भार्या कमू सु० सं० वरजागेन भार्या २ विजलदे द्वि० रमाई सु० अदा - श्रीपालदेवालसहिते आत्मश्रेयसे श्रीश्रेयांसनाथबिंबं कारितं चैत्रगच्छे श्रीविजयदेवसूरिभिः प्रतिष्ठितं पूर्वधारणपूदे वास्तव्य ॥
ले० ३१७ मा० देरीनं० ५५४ /४ पंचतीर्थी ॥ संवत् १५७३ वर्षे चैत्र वदि अष्टमी रवौ उसवालज्ञातीय - बलाही साह अमीपाल भार्या करमाई पुत्र साह धरण मातृनिमतं श्रीशांतिनाथबिंबं कारापितं खरतगच्छे जिनहर्ष प्रतिष्ठितं । श्रीपत्तनवास्तव्य ||
........ केन श्रीचंद्रप्रभबिंबं का० प्र०
ले० ३१८ देरीनं० ४९७/४ पंचतीर्थी | श्रीपिप्यलगच्छे श्रीशांतिसू रिभिः ॥
ले० ३१९ देरीनं० ४९७ / २ पंचतीर्थी ॥ संवत् १५७३ वर्षे फागुण सुदि २ aौ श्रीवीरवंशे से० महिराज भार्या नागिणि पुत्र सं० सोमा भा नाथी सं० गपाकेन भा० सोमी भ्रातृ सं० वासा सं० देवा सहितेन स्वश्रेयसे श्रीअंचलगच्छे श्रीभावसागरसू रिणामुपदेशेन श्रीकुंथुनाथ बिंबं कारितं प्रतिष्ठितं श्रीसंघेन । श्रीपत्तने ॥ श्रीः ॥
ले० ३२० देरीनं० ४९७ / ३ पंचतीर्थी ॥ सं० १३८५ वर्षे फागुण वदि ३ शुक्रे लोऌवाडा ग्रामीय - श्रीश्रीमालज्ञातीय - व्यवभ्रना भार्या रितदे श्रेयसे सुत व्यव० हरिपालेन श्री आदिनाथबिंबं कारिर्त प्र० श्रीगुणाकरसू रिशिष्ये श्रीरच.... सूरिभिः ||
ले० ३२१ विमलवसही, देरीनं० ४८३ / १२ पंचतीर्थी ॥ सं० १५१५ वर्षे वैशाख सुदि १३ रवौ श्रीब्रह्माणगच्छे श्रीश्रीमालज्ञा० श्रे० खोता भा० रुपी सुत से भार्या रंगी सुत पातासहितैः पितृ भ्रातृश्र० श्रीआदिनाथबिं० प्र० श्रीविमलसूरिभिः ॥ झांझरुआग्रामवास्तव्य |
ले० ३२२ वि० देरीनं० ४८३ / ११ पंचतीर्थी ॥ सं० १५०१ वर्षे ० सु० ३ शनौ प्रा० ज्ञा० ० चांपा भा० अहिवदे सुत श्रे० वीरा भा वईजलदे सुत धनाकेन भा० वीजू प्र० कुटुंबयुतेन निजश्रेयोर्थ श्रीआदिनाथबिंबं कारितं प्रति० तपा० श्रीसुनिसुंदरसूरिभिः ॥
Jain Educationa International
( ७० )
For Personal and Private Use Only
www.jainelibrary.org