SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ श्रीशत्रुजयगिरिवरगता लेखाः सोमे श्रीअंचलगच्छेश-श्रीजयकेशसूरीणामुपदेशेन....कओशवंसे मं० जईता भार्या जडते तेन पुत्र माईया सुश्रावकेण राजाई भार्या युतेन स्वश्रेयसे श्रीअजितनाथबिंब कारितं प्रतिष्ठितं सुश्रावकैः ॥ ले० ३१० देरीनं० ४७७/८ पंचतीर्थी ॥ सं० १४८२ वर्षे श्रीमालज्ञातीय सा० कईया भा० पाल्लु सुत सा० लीवाकेन श्रीशांतिनाथविंबं कारितं० प्रति० तपा० श्रीसोमसू रिभिः ॥ ले० ३११ देरीनं० ४७७/१० पंचतीरीं ॥ संवत् १५२७ वर्षे ज्येष्ठ सुदि १० बुधे श्रीश्रीमालज्ञातीय श्रे० जेसग....सुत धर्माकेन भा० काउ सुत सुजन-साहादि कुटुंबयुतेन स्वभार्या जीवितस्वामिश्रीशीतलनाथबिंब श्रीपू र्णिमापक्षे श्रीपुण्यरत्नसूरीणामुप० का० प्रति० बिधिना० धंधूकागामे ॥ ले० ३१२ देरीनं० ४७७/११ पंचतीर्थी ॥ सं० १६९४ व० माघ सुदि ६ शुक्रे ....वकपत्तन वास्तव्य० उकेशज्ञातीय–वृद्धशाखायां सो० राजपाल तद्भार्या बा० पूरादे सुत सो० वीरपालनाम्ना का० श्रीशंभवविवं प्र० तपागच्छे श्रीविजयदेवसू रिभिः ॥ ले० ३१३ देरीनं० ४७७/१२ पंचतीर्थी ॥ सं० १४६८ व० ज्येष्ट सु० ९ प्राग्वाटज्ञातीय व्य० मोला भार्या मोखी सुत वाछा भार्यया गांगीनाम्न्या स्वश्रेयसे श्रीपद्मप्रभविवं कारितं प्रतिष्ठितं श्रीगुणरत्नसू रिभिः ॥ श्रीः ॥ ले० ३१४ श्रेष्ठीणीमाणेकबाई, देरीनं० ५५४/१ पंचतीर्थी ॥ सं० १४७२ वर्षे सु० २ श्रीश्रीमाली ज्ञातीय........श्रे० बोडा भा० रुपिणि सुत वस्ता भा० मेचू सुत्त सांगा हासा रेला माणिकादिकुटुंबयुतेन स्वश्रेयोर्थ श्रीसंभवनाथबिवं कारितं प्रतिष्ठित श्रीसू रीभिः ॥ शुभं भवतु ॥ ले० ३१५ मा० देरीनं० ५५४/२ पंचतीर्थी ॥ सं० १५२७ वर्षे वैशाख वद ११ श्रीकोरंटनच्छे श्रीनताचार्यसंताने श्रीउकेशवंशे स० कडुआ सु० सा० कामा भार्या हर्ख सु० हरदासेन बा० वगु पु० रुपसी–बलिराजयुतेय मातृपित्रोः श्रेयोर्थ श्रीआदिनाथविवं श्रीकक्कसू रिपट्टे श्रीसावदे वसू रिभिः ।। (६९) Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.005298
Book TitleShatrunjaya Giriraj Darshan ane Shilp Sthapatya kalama Shatrunjay
Original Sutra AuthorN/A
AuthorKanchansagarsuri
PublisherAgamoddharak Granthmala
Publication Year1982
Total Pages548
LanguageGujarati
ClassificationBook_Gujarati
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy