Book Title: Shatrunjaya Giriraj Darshan ane Shilp Sthapatya kalama Shatrunjay
Author(s): Kanchansagarsuri
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 498
________________ श्रीशत्रुजयगिरिवरगता' लेखाः सोमे प्रा० ज्ञाती सा० दलसी भार्या रांभू सुत मं० चांदा सा० खीमा भ्रातृ सं साहा भार्या सू ही सुत नाथा कुटुंबयुतेन स्वश्रेयसे श्रीकुंथुनाथबिंब कारितं प्रतिष्ठितं श्रीसू रिभिः ॥ ले० २९६ देरीनं० ६०७/३/२ पंचतीर्थी ॥ संवत् १५९७ वर्षे वैशाख सु० ३ सोमे उसवालज्ञातीय श्रे० हेवा भा० देवलदे सुत काबाकेन भार्या गांगी सहितेन स्वश्रेयार्थ श्रीनमिनाथविवं कारित प्रतिष्ठितं द्विवंदनीकगच्छे श्रीसिद्धसू रिभिः वृद्धत[ पा ]शाखायां ॥ वारेजागामे ॥ ॥ ॥ ॥ ले० २९७ देरीनं० ६०७/३/३ पंचतार्थी ॥ सं० १५२४ वर्षे ज्येष्ठ सुदि ५ उकेशज्ञातीय मं० सालिग भा० जीविणि प्र० मं० हंसाकेन भा० लखमीई वृद्ध बंधव मं० गजा भा० पदमाई पु० श्रीवच्छ-श्रीदत्तप्रमुखकुटुंबयुतेन सा निगादिपूर्वजश्रेयसे श्रीशीतलनाथबिंवं कारितं प्रति० संदेरगच्छे श्रीसू रिभिः ॥ ले० २९८ देरीन० ६०७/३/४ चतुर्विशतिका ॥ सं० १५७९ प्राग्वाट व्य० हेमा भा० वलदे पुत्र सोनाकेन द्रवविजाहरतादि कुटुंबसहितेन निजश्रेयसे श्रीअजितनाथचतुर्विशतिकापट्टः कारितः प्रति० श्रीसू रिभिः ॥ श्री श्री श्री ॥ ले० २९९ देरीन० ६०७/३/५पंचतीर्थी, ॥ सं० १४८६ वर्षे पोष सु० ९ सु० श्रीश्रीमालज्ञाती सं० विराप भा० हिरणदे पु० पुनाण........कर........श्रे०....श्रीनमिनाथ विवं का० प्र० विप्पलगच्छे श्रीधर्मशेखरसू रिभिः ॥ ले० ३०० देरीन. ६०७/३/६ पंचतीर्थी ॥ संवत् १६१८ वर्षे फागूण वदि २ शुक्र श्रीश्रीमालज्ञातीय साहा देवराज भा० लखमादे सुत श्रीचंद्र भा० शरीयादे सं० चंपुर भा० चंगार पु० चारण भ्राता सरती श्रीघरमनाथपंचतीरथीप्रतमा भराव्यतं श्रीतपगच्छनायकश्रीविजेदानसू रिभिः प्रतिष्ठितं श्रीरस्तु, शुभं भवतु ॥ ले० ३०१ देरीनं० ६०८/४/१ पंचतीर्थी ॥ मृ । मु ॥ श्रीश्रीवंशमुगंधी सा लौग भार्या सहजलदे पु० गोविंद सुश्रावकेण भार्या लाडा पुत्री कुंता त्रीबाबा सहितेन नम्न स्वश्रेयोर्थ कुथुनाथजिनबिंबं का० प्र० विधिपक्षगच्छे श्रीसू रिभिः ॥ मंडीली नगरे ॥ ले० ३०२ देरीन० १३/१ पंचतीर्थी बृहटूकः ॥ सं० १५४२ माघवदि १ (६७) Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548