________________
श्रीशत्रुजयगिरिवरगता' लेखाः
सोमे प्रा० ज्ञाती सा० दलसी भार्या रांभू सुत मं० चांदा सा० खीमा भ्रातृ सं साहा भार्या सू ही सुत नाथा कुटुंबयुतेन स्वश्रेयसे श्रीकुंथुनाथबिंब कारितं प्रतिष्ठितं श्रीसू रिभिः ॥
ले० २९६ देरीनं० ६०७/३/२ पंचतीर्थी ॥ संवत् १५९७ वर्षे वैशाख सु० ३ सोमे उसवालज्ञातीय श्रे० हेवा भा० देवलदे सुत काबाकेन भार्या गांगी सहितेन स्वश्रेयार्थ श्रीनमिनाथविवं कारित प्रतिष्ठितं द्विवंदनीकगच्छे श्रीसिद्धसू रिभिः वृद्धत[ पा ]शाखायां ॥ वारेजागामे ॥ ॥ ॥ ॥
ले० २९७ देरीनं० ६०७/३/३ पंचतार्थी ॥ सं० १५२४ वर्षे ज्येष्ठ सुदि ५ उकेशज्ञातीय मं० सालिग भा० जीविणि प्र० मं० हंसाकेन भा० लखमीई वृद्ध बंधव मं० गजा भा० पदमाई पु० श्रीवच्छ-श्रीदत्तप्रमुखकुटुंबयुतेन सा निगादिपूर्वजश्रेयसे श्रीशीतलनाथबिंवं कारितं प्रति० संदेरगच्छे श्रीसू रिभिः ॥
ले० २९८ देरीन० ६०७/३/४ चतुर्विशतिका ॥ सं० १५७९ प्राग्वाट व्य० हेमा भा० वलदे पुत्र सोनाकेन द्रवविजाहरतादि कुटुंबसहितेन निजश्रेयसे श्रीअजितनाथचतुर्विशतिकापट्टः कारितः प्रति० श्रीसू रिभिः ॥ श्री श्री श्री ॥
ले० २९९ देरीन० ६०७/३/५पंचतीर्थी, ॥ सं० १४८६ वर्षे पोष सु० ९ सु० श्रीश्रीमालज्ञाती सं० विराप भा० हिरणदे पु० पुनाण........कर........श्रे०....श्रीनमिनाथ विवं का० प्र० विप्पलगच्छे श्रीधर्मशेखरसू रिभिः ॥
ले० ३०० देरीन. ६०७/३/६ पंचतीर्थी ॥ संवत् १६१८ वर्षे फागूण वदि २ शुक्र श्रीश्रीमालज्ञातीय साहा देवराज भा० लखमादे सुत श्रीचंद्र भा० शरीयादे सं० चंपुर भा० चंगार पु० चारण भ्राता सरती श्रीघरमनाथपंचतीरथीप्रतमा भराव्यतं श्रीतपगच्छनायकश्रीविजेदानसू रिभिः प्रतिष्ठितं श्रीरस्तु, शुभं भवतु ॥
ले० ३०१ देरीनं० ६०८/४/१ पंचतीर्थी ॥ मृ । मु ॥ श्रीश्रीवंशमुगंधी सा लौग भार्या सहजलदे पु० गोविंद सुश्रावकेण भार्या लाडा पुत्री कुंता त्रीबाबा सहितेन नम्न स्वश्रेयोर्थ कुथुनाथजिनबिंबं का० प्र० विधिपक्षगच्छे श्रीसू रिभिः ॥ मंडीली नगरे ॥
ले० ३०२ देरीन० १३/१ पंचतीर्थी बृहटूकः ॥ सं० १५४२ माघवदि १
(६७)
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org