________________
श्रीशजय-गिरिराज-दशनम्
ले० २८८ देरीनं० ६१५/११/५ पंचतीर्थी ॥ सं० १५१३ वर्षे व० २ वार सोमे प्राहतीजवास्तव्य-श्रीश्रीमालज्ञाती दो० वाच्छा भा० कुनु सु० नाथा सु० दो० परवत भा० सु० माणिक स्वकुटुंबश्रेयोथै श्रीसंभवनाथविर्ब का० प्र० श्रीरत्नसिंघसू रिभिः ॥ वडागोत्रे ॥
ले० २८९ देरीनं० ६१५/११/४ पंचतीर्थी ॥ सं० १५२३ बर्षे माधवदि ९ शनौ प्रा० सा० रामा भा० माईपुत्र सा० गोविंदेन भा० लहकन-प्रमुख-कुटुंबयुतेन श्रीश्रेयांसनाथबिंबं का० प्र० तपागच्छे श्रीसोमसुन्दसू रिसंताने श्रीलक्ष्मीसागरसू रिभिः ॥
ले० २९० देरीनं० ६१५/११/३ पंचतीर्थी ॥ संवत् १३६५ फागण सुदि ७ सोभे श्रीपांडरहीयगोत्रे उपकेश............साच तस पुत्र धीराकेन श्रीपार्श्वनाथबिंबं कारितं प्रति० श्रीसुमतिसू रिभिः ॥
ले० २९१ देरीनं० ६१५/११/२ पंचतीर्थी ॥ संवत् १५२२ वर्षे वैशाख सुदि ३ प्राग्वाटज्ञातीय मं० मोरवा भार्या गवी सुता सारु नाग्न्या आत्मश्रेयसे श्रीवासुपूज्यबिंब काराप्रितं बृहत्तपागच्छे भ० श्रीजिनरत्नसू रिभिः प्रतिष्ठितं ॥
ले० २९२ देरीनं० ६१५/११/१ पंचतीर्थी ।। सं० १३८२ वर्षे वैशाखवदि ८ गुरु से० वाहा भार्या राजी प्रमुख............॥
ले० २९३ कोठारः, ३४ पंचतीर्थी ॥ सं० १५०९ वै० सु० १३ शुक्रे श्रीश्रीमाल सं० कर्मा भार्या जासु पु० सं० खीमा सुश्रावकेन भार्या चमुक भ्रातृ-जाहाभालासहितेन श्रीअंचलगच्छे गुरुश्रीजयशेखरसू रि उप० श्रीभ्रातृ नगराज श्रेयोर्थ श्रीधर्मनाथबिंबं कारितं प्रतिष्टितं श्रीसंधेन । विजयतां ।
ले० २९४ कोठारः, ३५ पंचतीर्थी ॥ सं० १५२१ वर्षे द्वि वैशाख सुदि ६ बुधे उसवाल ज्ञा० घृती सा० खीमा भा० गउरी पु० नहाकस्य स्वभर्तु श्रेयसे भार्यया मोहणदे नाम्न्या श्रीपार्श्वनाथबिंब कारितं पूर्णि० भीम० भ० श्रीपासचंद्रसू रिपट्टे श्रीजयचंद्रसूरीणामुपदेशेन प्रतिष्ठितं असाउलिवास्तव्य ॥
ले० २९५ देरीनं० ६०७/३/१ पंचतीर्थी ॥ सं० १५३६ वर्षे माघ सुदि ९
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org