Book Title: Shatrunjaya Giriraj Darshan ane Shilp Sthapatya kalama Shatrunjay
Author(s): Kanchansagarsuri
Publisher: Agamoddharak Granthmala
View full book text ________________
श्रीशजय-गिरिराज-दशनम्
ले० २८८ देरीनं० ६१५/११/५ पंचतीर्थी ॥ सं० १५१३ वर्षे व० २ वार सोमे प्राहतीजवास्तव्य-श्रीश्रीमालज्ञाती दो० वाच्छा भा० कुनु सु० नाथा सु० दो० परवत भा० सु० माणिक स्वकुटुंबश्रेयोथै श्रीसंभवनाथविर्ब का० प्र० श्रीरत्नसिंघसू रिभिः ॥ वडागोत्रे ॥
ले० २८९ देरीनं० ६१५/११/४ पंचतीर्थी ॥ सं० १५२३ बर्षे माधवदि ९ शनौ प्रा० सा० रामा भा० माईपुत्र सा० गोविंदेन भा० लहकन-प्रमुख-कुटुंबयुतेन श्रीश्रेयांसनाथबिंबं का० प्र० तपागच्छे श्रीसोमसुन्दसू रिसंताने श्रीलक्ष्मीसागरसू रिभिः ॥
ले० २९० देरीनं० ६१५/११/३ पंचतीर्थी ॥ संवत् १३६५ फागण सुदि ७ सोभे श्रीपांडरहीयगोत्रे उपकेश............साच तस पुत्र धीराकेन श्रीपार्श्वनाथबिंबं कारितं प्रति० श्रीसुमतिसू रिभिः ॥
ले० २९१ देरीनं० ६१५/११/२ पंचतीर्थी ॥ संवत् १५२२ वर्षे वैशाख सुदि ३ प्राग्वाटज्ञातीय मं० मोरवा भार्या गवी सुता सारु नाग्न्या आत्मश्रेयसे श्रीवासुपूज्यबिंब काराप्रितं बृहत्तपागच्छे भ० श्रीजिनरत्नसू रिभिः प्रतिष्ठितं ॥
ले० २९२ देरीनं० ६१५/११/१ पंचतीर्थी ।। सं० १३८२ वर्षे वैशाखवदि ८ गुरु से० वाहा भार्या राजी प्रमुख............॥
ले० २९३ कोठारः, ३४ पंचतीर्थी ॥ सं० १५०९ वै० सु० १३ शुक्रे श्रीश्रीमाल सं० कर्मा भार्या जासु पु० सं० खीमा सुश्रावकेन भार्या चमुक भ्रातृ-जाहाभालासहितेन श्रीअंचलगच्छे गुरुश्रीजयशेखरसू रि उप० श्रीभ्रातृ नगराज श्रेयोर्थ श्रीधर्मनाथबिंबं कारितं प्रतिष्टितं श्रीसंधेन । विजयतां ।
ले० २९४ कोठारः, ३५ पंचतीर्थी ॥ सं० १५२१ वर्षे द्वि वैशाख सुदि ६ बुधे उसवाल ज्ञा० घृती सा० खीमा भा० गउरी पु० नहाकस्य स्वभर्तु श्रेयसे भार्यया मोहणदे नाम्न्या श्रीपार्श्वनाथबिंब कारितं पूर्णि० भीम० भ० श्रीपासचंद्रसू रिपट्टे श्रीजयचंद्रसूरीणामुपदेशेन प्रतिष्ठितं असाउलिवास्तव्य ॥
ले० २९५ देरीनं० ६०७/३/१ पंचतीर्थी ॥ सं० १५३६ वर्षे माघ सुदि ९
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548