Book Title: Shatrunjaya Giriraj Darshan ane Shilp Sthapatya kalama Shatrunjay
Author(s): Kanchansagarsuri
Publisher: Agamoddharak Granthmala
View full book text ________________
श्रीशत्रंजय-गिरिराज-दर्शनम् गुणधीरसू रिणामुदपदेशात् । प्र० विधिना, कंबोईयाला ॥
ले० २७४ देरीनं ० ६१३/९/९ पंचतीर्थी ॥ सं० १५१७ वर्षे पोषव० ८ रवौ प्राग्वाटज्ञातीय-लघुसंतानीय(साखी)य श्रे० तहर भा० हर पुत्र ३ कषा, जेसा, परबत, भार्यापुत्र-पौत्र युतैः आत्मश्रेयसे श्रीशीतलनाथविंबं कारितं श्रीद्विवंदनीकगच्छे भट्टारकश्रीसिद्धसू रिभिः प्रतिष्ठितं ॥ श्रीः ॥
ले० २७५ देरीन० ६१३/९/८ पंचतीर्थी ॥ संवत १३३५ वर्षे वैशाख सुद ४ सोमे........श्रावकेन श्रीमहावीर कारितं प्रतिष्ठिता श्रीजिनेन्द्रप्रभसू रिभिः ॥ ___ले० २७६ देरीनं० ६१३/९/७ पंचतीर्थी ॥ संवत् १६२८ वर्षे वैशाखसुदि ११ बुधे श्रीश्रीमालज्ञातीय महं जेता भार्या हासी सुत । मूलजी भा० अहिवदकेन श्रीवासुपूज्यविबं कारापितं । श्रीतपा० श्रीहीरविज्यसू रिभिः प्रतिष्ठितं ॥ शुभं भवतु ॥ ० ॥
ले० २७७ देरीनं० ६१३/९/६ पंचतीर्थी ॥ सं० १५०३ वर्षे ज्येष्ट सुदि १० गुरौ श्रीहारीजगच्छे उसवालज्ञातीय श्रे० देवा भा० देलणादे पु० वस्त्राकेन पितृव्य डुंगर निमित्ते श्रीचंद्रप्रभस्वामिबिवं कारितं प्र० श्रीमहेन्द्रसू रिभिः ॥
ले० २७८ देरीनं० ६१३/९/५ पंचतीर्थी ॥ संवत् १३९१ वर्षे माघसुदि १५ .......भा० नामत सुत सा० सोम साह भार्या साडमु पुत्र सा० चांपसी....बिंबं का० प्र० धर्मधोषगच्छे श्रीज्ञीनचंद्रसू रिभिः ।
ले० २७९ देरीनं० ६१३/९/४ पंचतीर्थी ॥ सं० १५७८ वर्षे माहवदि ८ रखौ महिसाणावासि प्रागूवाटज्ञातीय, लघुशाखा सा० श्रीचंद भा० सुहवदे पुत्रेण सा० लटकणनाम्ना भार्या भ्रातृपुत्र पौत्रादिपरिवारयूतेन श्रीवासुपूज्यबिंब कारितं । प्रतिष्ठितं । तपागच्छे श्रीहेमविमलसू रिभिः ॥ श्रीरस्तु ॥ श्रीः ॥
ले० २८० देरीनं० ६१३/९/३ पंचतीर्थी ॥ सं० १५३२ वर्षे पोषसुदि १५ आसापल्लीवास्तव्य-श्रीश्रीलज्ञातीय म० वीरा भार्या विल्हदे सुत जीमा भार्या आसी सुत पासा प्र० कुटुंबयुतेन खीमाकेन भा० सजाणण श्रेयसे श्रीआदिनाथविवं कारितं प्रतिष्ठितं श्रीबृ० तपागच्छे प्रभु० भ० श्रीउदयसागरसू रिभिः ।
(६६)
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548