________________
श्रीशत्रंजय-गिरिराज-दर्शनम् गुणधीरसू रिणामुदपदेशात् । प्र० विधिना, कंबोईयाला ॥
ले० २७४ देरीनं ० ६१३/९/९ पंचतीर्थी ॥ सं० १५१७ वर्षे पोषव० ८ रवौ प्राग्वाटज्ञातीय-लघुसंतानीय(साखी)य श्रे० तहर भा० हर पुत्र ३ कषा, जेसा, परबत, भार्यापुत्र-पौत्र युतैः आत्मश्रेयसे श्रीशीतलनाथविंबं कारितं श्रीद्विवंदनीकगच्छे भट्टारकश्रीसिद्धसू रिभिः प्रतिष्ठितं ॥ श्रीः ॥
ले० २७५ देरीन० ६१३/९/८ पंचतीर्थी ॥ संवत १३३५ वर्षे वैशाख सुद ४ सोमे........श्रावकेन श्रीमहावीर कारितं प्रतिष्ठिता श्रीजिनेन्द्रप्रभसू रिभिः ॥ ___ले० २७६ देरीनं० ६१३/९/७ पंचतीर्थी ॥ संवत् १६२८ वर्षे वैशाखसुदि ११ बुधे श्रीश्रीमालज्ञातीय महं जेता भार्या हासी सुत । मूलजी भा० अहिवदकेन श्रीवासुपूज्यविबं कारापितं । श्रीतपा० श्रीहीरविज्यसू रिभिः प्रतिष्ठितं ॥ शुभं भवतु ॥ ० ॥
ले० २७७ देरीनं० ६१३/९/६ पंचतीर्थी ॥ सं० १५०३ वर्षे ज्येष्ट सुदि १० गुरौ श्रीहारीजगच्छे उसवालज्ञातीय श्रे० देवा भा० देलणादे पु० वस्त्राकेन पितृव्य डुंगर निमित्ते श्रीचंद्रप्रभस्वामिबिवं कारितं प्र० श्रीमहेन्द्रसू रिभिः ॥
ले० २७८ देरीनं० ६१३/९/५ पंचतीर्थी ॥ संवत् १३९१ वर्षे माघसुदि १५ .......भा० नामत सुत सा० सोम साह भार्या साडमु पुत्र सा० चांपसी....बिंबं का० प्र० धर्मधोषगच्छे श्रीज्ञीनचंद्रसू रिभिः ।
ले० २७९ देरीनं० ६१३/९/४ पंचतीर्थी ॥ सं० १५७८ वर्षे माहवदि ८ रखौ महिसाणावासि प्रागूवाटज्ञातीय, लघुशाखा सा० श्रीचंद भा० सुहवदे पुत्रेण सा० लटकणनाम्ना भार्या भ्रातृपुत्र पौत्रादिपरिवारयूतेन श्रीवासुपूज्यबिंब कारितं । प्रतिष्ठितं । तपागच्छे श्रीहेमविमलसू रिभिः ॥ श्रीरस्तु ॥ श्रीः ॥
ले० २८० देरीनं० ६१३/९/३ पंचतीर्थी ॥ सं० १५३२ वर्षे पोषसुदि १५ आसापल्लीवास्तव्य-श्रीश्रीलज्ञातीय म० वीरा भार्या विल्हदे सुत जीमा भार्या आसी सुत पासा प्र० कुटुंबयुतेन खीमाकेन भा० सजाणण श्रेयसे श्रीआदिनाथविवं कारितं प्रतिष्ठितं श्रीबृ० तपागच्छे प्रभु० भ० श्रीउदयसागरसू रिभिः ।
(६६)
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org