Book Title: Shatrunjaya Giriraj Darshan ane Shilp Sthapatya kalama Shatrunjay
Author(s): Kanchansagarsuri
Publisher: Agamoddharak Granthmala
View full book text ________________
श्रीशत्रुंजय गिरिवरगता लेखा:
सोभागदे पुत्रेण सुत सा पनजी प्रमुख कुटुंब युतेन... बिंबं कारितं प्रतिष्ठितं......... .. शिष्य.... ।
. शांतिदास नामना श्रीस्थं भणपार्श्वनाथ
ले० १६४ श्रेष्ठि- मोतीशा - मूलमंदिरे मूलनायकलेखः ॥ संवत् १८९३ प्रति - वर्षे शाके १७५८ प्रवर्तमाने मासोत्तममाघमासे सुकल पक्षे १० दशम्यां बुधवासरे श्रीपाद - लिप्तनगरे गोहिलवंशे श्रीप्रतापसिंघजी विजयिराज्ये । श्रीमंबई बिदरवास्तव्य - उसवालज्ञातीय-वृद्धशाखायां नाहटा गोत्रे । सेठ अमीचंदजि भार्या । रूपाबाई तत्पुत्र से० मोतिचंदजि भार्या दीवालीबाई तत्कुक्षिसमुद्भूतपुत्ररत्न श्रीशत्रुंजयतीर्थयात्राविधानसंप्राप्तश्रीसंघपतितिलक नविन जिनभवन बिंबं प्रतिष्ठा साधर्मिक वात्सल्यादि स्ववित्तस फलीकृत सि० (सं) घनायक । खेमराजजी परिवारयुतेन श्रीसिद्धाचलोपरि श्रीआदिनाथविर्ब कारितं ॥ खरतरपिप्पलीयागच्छे श्रीजिनदेवसूरिपट्टे श्रीजिनचंद्रसू रिबिद्यमाने सपरिवारयुते । प्रतिष्ठितं च बृहत् खरतरगच्छे । जं । यु । भ० । श्रीजिनहर्षसू रिपट्टप्रभाकर भ० । श्रीजिनमहेन्द्रसूरिभिः ॥
ले० १६५ छीपावसही - मूलनायकः ॥ संवत् १७९१ वर्षे वेशाख सुदि ७ विधिपक्षे विद्यासागरसूरिराज्ये सूरतनगर वास्तव्य शेठगोविंदजी पुत्र गोडीदास भ्राता जीवनदास कारितं आदिनाथ बिंबं प्रतिष्ठितं खरतगच्छे उपाध्यायदीपचंद्रगणिपट्टे देवचंद्रगणिना ॥
ले० १६६ छीपावसही, यक्षप्रतिमा ॥ संवत् १६७५ वर्षे वैशाख सुदि १३ शुक्रे भणसाली कवडयक्षमुर्ति कारिता प्रतिष्ठिता ॥ श्रीजिनराजसूरिभिः ॥
ले० १६७ अजितनाथपरिकरः ॥ सं. १३३० राणकवसि... ... सापा बृहेन.... ....कारि......।।
ले० १६८ शांतिनाथ मंदिरे, प्रतिमा । संवत् १७८८ वर्षे माघ सुदि ६ शुक्रे पाटणनागर वास्तव्य संघवि.... कुंथनाथ बिंबं प्रतिष्ठितं । श्रीसुमतिसागरसूरिभिः ॥
Jain Educationa International
ले० १६९ उजमबाईटुंके सव्वेतरे मंदिरे मूलनायकः । संवत १८९३ना शाके १६५८ प्र । माघ मासे शुक्लपक्षे १० दशमितिथौ बुधवासरे श्रीअमदावाद - वास्तव्य -उसवालज्ञातिय–वृद्धशाखायां शेठ शांतिदास तत्पुत्र । से । लक्षमीचंद । तत्पुत्र से । खुसाला - चंद । तत्पुत्र से । वखतचंद तत्भार्या जडाव बाई नामना तत् पुन्यार्थ श्रीमहावीरस्वामिबिंबं सेठ हेमाभाई.. ई......ता सेठ मनसुखभाई बहेन उजमबाई प्रमुख कुटुंब युतेन स्वमातृ
(४७)
For Personal and Private Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548