Book Title: Shatrunjaya Giriraj Darshan ane Shilp Sthapatya kalama Shatrunjay
Author(s): Kanchansagarsuri
Publisher: Agamoddharak Granthmala
View full book text ________________
श्री शत्रुंजय गिरिवरगता लेखाः
ले० २३५ कोठारः पंचतीर्थी२ ॥ सं० १५३७ वर्षे पो०सुदि ९ खौ श्रीश्रीमाल - ज्ञातीय सा० भोजा सुता मणकाई सा० महनाथ कलत्र तथा स्वश्रेयसे श्रीशांतिनाथबिंबं कारितं प्र० श्रीआगमगच्छे श्रीसिंह दत्तसू रि- श्रीसोमदेवसूरिभिः ॥
ले० २३६ कोठारः पंतीर्थी ३ ॥ सं० १५२९ वर्षे वै० सु० ३ शनौ श्रीभावडारग - श्रीमालज्ञा ० ० टावर भा० विमलादे पु० पालावी । सा वेजा सेला भा० .... पु० जाणासहितेन पि० जई नानि० श्रीसंभवनाथबिबं का० प्र० भावदेवसूरिभिः लीवा - लावास्तव्यः ॥
ले० २३७ कोठारः पंचतीर्थी ४ ॥ संवत् ५१७७ वर्षे माघ सु० १३ गुरु श्रीश्रीमालज्ञातीय श्रे० काला भार्या ०.... सुत घना.... ई आन्धा भ्रातृ हापा श्रेयोर्थ भार्या गौरि श्रीशांतिनाथबिंबं कारितं आगमगले श्रीहेमरत्नसू रि-गुरूपदेशेन प्रतिष्ठितं ॥ श्रीः ॥
ले० २३८ कोठारः पंचतीर्थी५ ॥ सं० १४९७ ज्ये० सु०२ कुमतावासि— श्रीमालज्ञातीय मं० लीबा भा०... लटकु पुत्र रामाकेन भा० राजलदे पुत्र मुंजाय जावायुतेन श्रीसुमतिनाथबिंबं कारितं प्रतिष्ठितं श्रीसोमसुंदरसू रि-शिष्य – श्रीमुनिसुदरसूरिभिः ।
ले० २३९ कोठारः पंचतीर्थी६ ॥ सं० १५१३ वर्षे वदि ८ गुरु श्रीहारीजगळे उकेशज्ञातीय श्रे वीरा भा० वलदे पुत्र श्रे० आसा भर्या अहिवदे पुत्र सरवणेन भ्रातृचांगदे घरनिमित्तं श्रीकुंथुनाबिंबं कारितं प्रतिष्ठितं श्रीमहेश्वरसूरिभिः । वाघलिवास्तव्य ॥
ले० २४० कोठारः पंचतीर्थी ७ ॥ सं० १४५७ वैशाख सुद १३ शनौ श्रीमालज्ञातीय पितरुव्य ०.... रबल मातृ प्रेमलदे श्रेयसे सुत्तराजकेन श्रीशांतिनाथबिबं कारितं श्री .... ल्याणसूरिणामुपदेशेन प्रतिष्ठितं ॥
ले० २४१ कोठारः पंचतीर्थी | सं० १४५७ वर्षे वैशाख सुदि १३ नौ प्राट्वाटज्ञातीय संघवि भाखर भार्या भरमादेवि द्वीभ्यां सुरनर बद श्रेयोर्थ श्रीवासुपूज्यबिंबं पंचतीथी कारिता श्रीनागेन्द्रगळे श्रीरत्नप्रभसूरिभिः ॥ श्रीः ॥
ले० २४२ कोठारः पंचतीर्थी९ ॥ सं० १३१५ वर्षे फागुण सु० २ खौ श्रीमालज्ञातीय श्रे० पाल्हण सुत पितृ रतन मातृ रयणादेवि श्रेयसे
श्रीशांतिनाथबिंबं कारितं
(५९)
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548