________________
श्री शत्रुंजय गिरिवरगता लेखाः
ले० २३५ कोठारः पंचतीर्थी२ ॥ सं० १५३७ वर्षे पो०सुदि ९ खौ श्रीश्रीमाल - ज्ञातीय सा० भोजा सुता मणकाई सा० महनाथ कलत्र तथा स्वश्रेयसे श्रीशांतिनाथबिंबं कारितं प्र० श्रीआगमगच्छे श्रीसिंह दत्तसू रि- श्रीसोमदेवसूरिभिः ॥
ले० २३६ कोठारः पंतीर्थी ३ ॥ सं० १५२९ वर्षे वै० सु० ३ शनौ श्रीभावडारग - श्रीमालज्ञा ० ० टावर भा० विमलादे पु० पालावी । सा वेजा सेला भा० .... पु० जाणासहितेन पि० जई नानि० श्रीसंभवनाथबिबं का० प्र० भावदेवसूरिभिः लीवा - लावास्तव्यः ॥
ले० २३७ कोठारः पंचतीर्थी ४ ॥ संवत् ५१७७ वर्षे माघ सु० १३ गुरु श्रीश्रीमालज्ञातीय श्रे० काला भार्या ०.... सुत घना.... ई आन्धा भ्रातृ हापा श्रेयोर्थ भार्या गौरि श्रीशांतिनाथबिंबं कारितं आगमगले श्रीहेमरत्नसू रि-गुरूपदेशेन प्रतिष्ठितं ॥ श्रीः ॥
ले० २३८ कोठारः पंचतीर्थी५ ॥ सं० १४९७ ज्ये० सु०२ कुमतावासि— श्रीमालज्ञातीय मं० लीबा भा०... लटकु पुत्र रामाकेन भा० राजलदे पुत्र मुंजाय जावायुतेन श्रीसुमतिनाथबिंबं कारितं प्रतिष्ठितं श्रीसोमसुंदरसू रि-शिष्य – श्रीमुनिसुदरसूरिभिः ।
ले० २३९ कोठारः पंचतीर्थी६ ॥ सं० १५१३ वर्षे वदि ८ गुरु श्रीहारीजगळे उकेशज्ञातीय श्रे वीरा भा० वलदे पुत्र श्रे० आसा भर्या अहिवदे पुत्र सरवणेन भ्रातृचांगदे घरनिमित्तं श्रीकुंथुनाबिंबं कारितं प्रतिष्ठितं श्रीमहेश्वरसूरिभिः । वाघलिवास्तव्य ॥
ले० २४० कोठारः पंचतीर्थी ७ ॥ सं० १४५७ वैशाख सुद १३ शनौ श्रीमालज्ञातीय पितरुव्य ०.... रबल मातृ प्रेमलदे श्रेयसे सुत्तराजकेन श्रीशांतिनाथबिबं कारितं श्री .... ल्याणसूरिणामुपदेशेन प्रतिष्ठितं ॥
ले० २४१ कोठारः पंचतीर्थी | सं० १४५७ वर्षे वैशाख सुदि १३ नौ प्राट्वाटज्ञातीय संघवि भाखर भार्या भरमादेवि द्वीभ्यां सुरनर बद श्रेयोर्थ श्रीवासुपूज्यबिंबं पंचतीथी कारिता श्रीनागेन्द्रगळे श्रीरत्नप्रभसूरिभिः ॥ श्रीः ॥
ले० २४२ कोठारः पंचतीर्थी९ ॥ सं० १३१५ वर्षे फागुण सु० २ खौ श्रीमालज्ञातीय श्रे० पाल्हण सुत पितृ रतन मातृ रयणादेवि श्रेयसे
श्रीशांतिनाथबिंबं कारितं
(५९)
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org