Book Title: Shatrunjaya Giriraj Darshan ane Shilp Sthapatya kalama Shatrunjay
Author(s): Kanchansagarsuri
Publisher: Agamoddharak Granthmala
View full book text ________________
थ्रीशत्रुजय-गिरिराज-दर्शनम् प्रतिष्ठितं कर्पटवाणिजय वास्तव्य ॥
ले० २४३ कोठारः पंचतीर्थी १० ॥ सं० १५१५ वर्षे ज्ये० सु० ९ शुक्र आणंद ग्रामवासि वायडज्ञा० श्रे० साहा भा सुहवदे पु० श्रे० महसाकेन भार्या साधु पु०...जावडादि युतेन स्वश्रेयसे श्रीआदिनाथविंबं का० प्र० श्रीसोमसुदरसू रि-संताने श्रीलक्ष्मीसागरसू रिभिः ॥
ले० २४४ कोठारः पंचतीर्थी११ ॥ सं० १५२१ वर्षे पोसवदि १ गुरौ श्रीउकेशवसे दो० लाया भा० मही पुत्र २ दो० वरसिंग दोसी राघव वरसिंग सु० हसा हरपति भा० गुराईनाम्न्या स्वपुण्यार्थ श्रीसुमतिविंव कारितं प्रतिष्ठितं श्रीसुविहितसू रिभिः ।
ले० २४५ कोठारः पंचतीर्थी१२ ॥ सं० १४१२ फा० वद २ शुक्रे श्रीमुलसंघे भट्टा श्रीपद्मनेमि....नेमिचंद्रगुरुउपदेशेन........सास कारापितं......
ले० २४६ कोठारः पंचतीर्थी१३ ॥ सं० १२०९ व.......श्राविका श्रेयोर्थ श्रीशांतीनाथवि० का०
ले० २४७ कोठारः पंचतीर्थी१४ ॥ सं० १५३६ वर्षे आषाड सुदि ६ शुक्र उकेशज्ञा० श्रे० नागा भा० नागलदे सु० सुराकेन भा० सोनाई मुत शाणा निज भ्रातृ मातर सिधासाजणादि कुटुंबयुतेन श्रीआदिनाथबिंब का० प्र० श्रीषलीवालगछे श्री........ अरणसू रिभिः महिसाणानगरे
ले० २४८ कोठारः पंचतीर्थी१५ ॥ संवत् १५४२ वर्षे वैशाखसुदि १० गुरौ उकेशवंसे कर्मदीयागोत्रे सा० मेहा भ्रा० धासू पुत्र सा० कर्मसीहेन तद्भार्या करमादे तत्पुत्र सा० खीमा-देवा-सिवा- महिपादियुतेन स्वश्रेयसे श्रीआदिनाथविबं का० श्रीखरतरगळे प्रतिष्ठितं श्रीजिनहर्षसू रिभिः । श्रीरस्तु ॥
ले० २४९ कोठारः पंचतीर्थी१६ ॥ सं० १५५४ वर्षे वैशाख सुदि ७ दिने वडनगरवासि-नागरज्ञाति श्रे० माला भा० देमी पुत्र श्रे० राजा-भाजा-महिराज-दमा कुंभ [सुत] भालाकैः भार्या पुत्र पुतैः श्रीसुमतिनाथविवं कारितं प्रतिष्ठितं तपागछनायक–श्रीहेमबिमलसू रिभिः ॥ भलीबाई ॥
(६०)
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548