Book Title: Shatrunjaya Giriraj Darshan ane Shilp Sthapatya kalama Shatrunjay
Author(s): Kanchansagarsuri
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 479
________________ श्रीशत्रुंजय - गिरिराज - दर्शनम् भक्त्यर्थं कारितं प्रतिष्ठायां प्रतिष्ठापितं श्रीसागरगच्छे भ० श्री उदय.... । ले० १७० देरोनं० ३६४ शांतिनाथ मंदिरे मूलनायकः ।। स्वस्ति–श्रीमन्नृपतिविकमार्क–समयातीत-संवति १८६० वर्षे शालिवाहनकृतशाके १७२६ प्रवर्तमाने वैशाखमासे शुकपक्षे ५ सोमवासरे श्रीमदर्हत्परमेश्वर परमधर्मसमासेवित - प्राप्तपुण्यप्रकर्ष । पुरणकाल - पातसाहि—फिरंगजातिसन्मानित - सदाज्ञः । श्रीदंमणवंदिर - वास्तव्य || महेभ्यः श्रीमालज्ञातीयवृद्धशाखायां । सा । रायकरण । ततपुत्रः । सा । हीराचंद तस्य भार्या । बहेन कुंअरबाई । तयोः पुत्रः । श्रीजिनराजभक्तिरसिक । सा । हरखचंदकेन । श्रीशांतिनाथजिनविबं कापिर्त ॥ श्रीमत्तपागच्छधिराजसकलसूरि - सिरोमणि भ० । श्रीविजयजिनेन्द्रसूरिभिः प्रतिष्ठितं ॥ ले० १७३, १४५२ गणधरपादुका, खरतरवसही ॥। १ । जहांगीरनूरदीनप्रदत्त - युगप्रधानपदधारक श्री ॥ २ ॥ जिनसिंहसू रिपट्टे पूर्वाचलसह सकरावतार - बोहित्थ ॥ ३ ॥ वंशश्रृंगारप्रतिष्ठित - श्रीशत्रुंजया ष्टमोधा रसंप्राप्त ॥ ४ ॥ जगदंबिका वरप्रसारसमधिगतमणिपर्यंत तर्कप्रकार ॥ ५ ॥ भाग्यसोभाग्य मा....धार वि० धर्म्मसी धारलदेवि कुमारवावित धंधालीपुर प्रव्य ॥ ६॥ जित जीर्णप्रति .... गमलि पि विशे ख विचार सकलभट्टारके । सजए दारप्रकार श्री ॥ ७ ॥ मत् श्री १८ श्रीजिनराजसुरिसूरिराज्यैः । आचार्य श्रीजिनसागरसू रि... पाध्याय ॥ ८ ॥ व्य....आचार्यशिष्यप्रशिप्यसंसेवित - चरणसरोजैः ॥ इदं भव्यजनैः प्रयुज्यमानं ॥ ९ ॥ सेव्यमानं चिरंतन... तादोपासोमौ पुत्रास्त्रिरियं श्रीक्षेमशाखा मुख्य - श्रीशिवसुंदरोपाध्याय-शिष्याणुशिष्य - पं० हेमसोमगणिशिष्य - वाचनाचार्य्यश्रीज्ञाननदि विनेयलिखिताष्टमोद्धार - प्रतिष्टाप्रतिष्ठित प्रतिमाभिधानभुवनकीर्ति स पं० लावण्यकीर्तिना लिलिखे मुखाय ॥ १० ॥ उत्तरदिशा स्थित श्रीधर्मनाथादिजिनदशकगणधराणां द्वाचत्वारिशद् ग्रद्विशत० २४२ मितानां पादुके । समवायांग त्रिषष्ठिशालाका चरित्रानुसारेण सर्वजिनाद्यगणधराभिधानं लिखितमस्ति समस्त स्वस्ति.... निदार्न श्रेयोस्तु चतुर्विधश्रीसंघस्य श्री ॥ ११ ॥ संवर्धनक्रमेण शिलेयं तृतीया ॥ ३ ॥ । १ । सं. १६८२ ज्येष्ठ वदि १० शुक्रे श्रीजरुल....... . णलिक गोत्रीय सा० श्रीमलभार्या चोपलदे पुत्ररत्न शुश्रावककरणी । २ । अप्रमत्तं सं० धाहरु नाम्याभार्या कनकादे . चाशदधिकचतुर्दशशत १४५२ मित घणधर पादुका ध्यान । ३ । मनून पूर्व शिला ... बचु.... प्रवर्धमानपुण्य श्रेये कारितं... .. श्रीजिनराजसू रिसूरिराजैः । पश्चिम दिशा ॥ ३॥ कास्थित पार्श्वजिनादिनी क्रमेण शिला संवधातं (४८) Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548