________________
श्रीशत्रुंजय - गिरिराज - दर्शनम्
भक्त्यर्थं कारितं प्रतिष्ठायां प्रतिष्ठापितं श्रीसागरगच्छे भ० श्री उदय.... ।
ले० १७० देरोनं० ३६४ शांतिनाथ मंदिरे मूलनायकः ।। स्वस्ति–श्रीमन्नृपतिविकमार्क–समयातीत-संवति १८६० वर्षे शालिवाहनकृतशाके १७२६ प्रवर्तमाने वैशाखमासे शुकपक्षे ५ सोमवासरे श्रीमदर्हत्परमेश्वर परमधर्मसमासेवित - प्राप्तपुण्यप्रकर्ष । पुरणकाल - पातसाहि—फिरंगजातिसन्मानित - सदाज्ञः । श्रीदंमणवंदिर - वास्तव्य || महेभ्यः श्रीमालज्ञातीयवृद्धशाखायां । सा । रायकरण । ततपुत्रः । सा । हीराचंद तस्य भार्या । बहेन कुंअरबाई । तयोः पुत्रः । श्रीजिनराजभक्तिरसिक । सा । हरखचंदकेन । श्रीशांतिनाथजिनविबं कापिर्त ॥ श्रीमत्तपागच्छधिराजसकलसूरि - सिरोमणि भ० । श्रीविजयजिनेन्द्रसूरिभिः प्रतिष्ठितं ॥
ले० १७३, १४५२ गणधरपादुका, खरतरवसही ॥। १ । जहांगीरनूरदीनप्रदत्त - युगप्रधानपदधारक श्री ॥ २ ॥ जिनसिंहसू रिपट्टे पूर्वाचलसह सकरावतार - बोहित्थ ॥ ३ ॥ वंशश्रृंगारप्रतिष्ठित - श्रीशत्रुंजया ष्टमोधा रसंप्राप्त ॥ ४ ॥ जगदंबिका वरप्रसारसमधिगतमणिपर्यंत तर्कप्रकार ॥ ५ ॥ भाग्यसोभाग्य मा....धार वि० धर्म्मसी धारलदेवि कुमारवावित धंधालीपुर प्रव्य ॥ ६॥ जित जीर्णप्रति .... गमलि पि विशे ख विचार सकलभट्टारके । सजए दारप्रकार श्री ॥ ७ ॥ मत् श्री १८ श्रीजिनराजसुरिसूरिराज्यैः । आचार्य श्रीजिनसागरसू रि... पाध्याय ॥ ८ ॥ व्य....आचार्यशिष्यप्रशिप्यसंसेवित - चरणसरोजैः ॥ इदं भव्यजनैः प्रयुज्यमानं ॥ ९ ॥ सेव्यमानं चिरंतन... तादोपासोमौ पुत्रास्त्रिरियं श्रीक्षेमशाखा मुख्य - श्रीशिवसुंदरोपाध्याय-शिष्याणुशिष्य - पं० हेमसोमगणिशिष्य - वाचनाचार्य्यश्रीज्ञाननदि विनेयलिखिताष्टमोद्धार - प्रतिष्टाप्रतिष्ठित प्रतिमाभिधानभुवनकीर्ति स पं० लावण्यकीर्तिना लिलिखे मुखाय ॥ १० ॥ उत्तरदिशा स्थित श्रीधर्मनाथादिजिनदशकगणधराणां द्वाचत्वारिशद् ग्रद्विशत० २४२ मितानां पादुके । समवायांग त्रिषष्ठिशालाका चरित्रानुसारेण सर्वजिनाद्यगणधराभिधानं लिखितमस्ति समस्त स्वस्ति.... निदार्न श्रेयोस्तु चतुर्विधश्रीसंघस्य श्री ॥ ११ ॥ संवर्धनक्रमेण शिलेयं तृतीया ॥ ३ ॥
। १ । सं. १६८२ ज्येष्ठ वदि १० शुक्रे श्रीजरुल....... . णलिक गोत्रीय सा० श्रीमलभार्या चोपलदे पुत्ररत्न शुश्रावककरणी । २ । अप्रमत्तं सं० धाहरु नाम्याभार्या कनकादे . चाशदधिकचतुर्दशशत १४५२ मित घणधर पादुका ध्यान । ३ । मनून पूर्व शिला ... बचु.... प्रवर्धमानपुण्य श्रेये कारितं... .. श्रीजिनराजसू रिसूरिराजैः । पश्चिम दिशा ॥ ३॥ कास्थित पार्श्वजिनादिनी क्रमेण शिला
संवधातं
(४८)
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org