________________
श्रीशत्रुंजय गिरिवरगता लेखा:
सोभागदे पुत्रेण सुत सा पनजी प्रमुख कुटुंब युतेन... बिंबं कारितं प्रतिष्ठितं......... .. शिष्य.... ।
. शांतिदास नामना श्रीस्थं भणपार्श्वनाथ
ले० १६४ श्रेष्ठि- मोतीशा - मूलमंदिरे मूलनायकलेखः ॥ संवत् १८९३ प्रति - वर्षे शाके १७५८ प्रवर्तमाने मासोत्तममाघमासे सुकल पक्षे १० दशम्यां बुधवासरे श्रीपाद - लिप्तनगरे गोहिलवंशे श्रीप्रतापसिंघजी विजयिराज्ये । श्रीमंबई बिदरवास्तव्य - उसवालज्ञातीय-वृद्धशाखायां नाहटा गोत्रे । सेठ अमीचंदजि भार्या । रूपाबाई तत्पुत्र से० मोतिचंदजि भार्या दीवालीबाई तत्कुक्षिसमुद्भूतपुत्ररत्न श्रीशत्रुंजयतीर्थयात्राविधानसंप्राप्तश्रीसंघपतितिलक नविन जिनभवन बिंबं प्रतिष्ठा साधर्मिक वात्सल्यादि स्ववित्तस फलीकृत सि० (सं) घनायक । खेमराजजी परिवारयुतेन श्रीसिद्धाचलोपरि श्रीआदिनाथविर्ब कारितं ॥ खरतरपिप्पलीयागच्छे श्रीजिनदेवसूरिपट्टे श्रीजिनचंद्रसू रिबिद्यमाने सपरिवारयुते । प्रतिष्ठितं च बृहत् खरतरगच्छे । जं । यु । भ० । श्रीजिनहर्षसू रिपट्टप्रभाकर भ० । श्रीजिनमहेन्द्रसूरिभिः ॥
ले० १६५ छीपावसही - मूलनायकः ॥ संवत् १७९१ वर्षे वेशाख सुदि ७ विधिपक्षे विद्यासागरसूरिराज्ये सूरतनगर वास्तव्य शेठगोविंदजी पुत्र गोडीदास भ्राता जीवनदास कारितं आदिनाथ बिंबं प्रतिष्ठितं खरतगच्छे उपाध्यायदीपचंद्रगणिपट्टे देवचंद्रगणिना ॥
ले० १६६ छीपावसही, यक्षप्रतिमा ॥ संवत् १६७५ वर्षे वैशाख सुदि १३ शुक्रे भणसाली कवडयक्षमुर्ति कारिता प्रतिष्ठिता ॥ श्रीजिनराजसूरिभिः ॥
ले० १६७ अजितनाथपरिकरः ॥ सं. १३३० राणकवसि... ... सापा बृहेन.... ....कारि......।।
ले० १६८ शांतिनाथ मंदिरे, प्रतिमा । संवत् १७८८ वर्षे माघ सुदि ६ शुक्रे पाटणनागर वास्तव्य संघवि.... कुंथनाथ बिंबं प्रतिष्ठितं । श्रीसुमतिसागरसूरिभिः ॥
Jain Educationa International
ले० १६९ उजमबाईटुंके सव्वेतरे मंदिरे मूलनायकः । संवत १८९३ना शाके १६५८ प्र । माघ मासे शुक्लपक्षे १० दशमितिथौ बुधवासरे श्रीअमदावाद - वास्तव्य -उसवालज्ञातिय–वृद्धशाखायां शेठ शांतिदास तत्पुत्र । से । लक्षमीचंद । तत्पुत्र से । खुसाला - चंद । तत्पुत्र से । वखतचंद तत्भार्या जडाव बाई नामना तत् पुन्यार्थ श्रीमहावीरस्वामिबिंबं सेठ हेमाभाई.. ई......ता सेठ मनसुखभाई बहेन उजमबाई प्रमुख कुटुंब युतेन स्वमातृ
(४७)
For Personal and Private Use Only
www.jainelibrary.org