Book Title: Shatrunjaya Giriraj Darshan ane Shilp Sthapatya kalama Shatrunjay
Author(s): Kanchansagarsuri
Publisher: Agamoddharak Granthmala
View full book text ________________
श्रीशत्रुजय-गिरिराज-दर्शनम् ला० ७. तकबहत्खरतरगच्छाधीश्वर-युगप्रधान-श्रीजिनचंद्रसूरि वर्षावधि.......तीर्था
........वगतजंतुजाता- कवित कुर---वारादिदेशाम् । ले० १७३ देरीनं० ५१/१ पंचतीर्थी, बृहत्टकः ॥ संवत् १५६५ वर्षे म० व ९ दिने दधालिआवासिप्रा०ज्ञा० साजशा भा० दुमापु० सा० जैनाकेन भा० गोरी (पु०) वृद्ध भ्रातृ सा० सोमा भा० सोल्हासुत गाहराज भीलावादाहासाहि कु० युतेन लधु भ्रा० हाला श्रेयोर्थ श्रीधर्मनाथबिंबं कारितं प्र० गच्छनायक-श्रीहेमविमलसू रिभिः ॥
ले० १७४ देरीन० ५१/२ पंचतीर्थी, बृहटकः ॥ संवत १५२५ वर्षे फागुण सुद ७ श्रीमूलसंघे सरस्वतीगच्छे बलाकारगणे श्रीकुंदकुंदाचार्यान्वये भ० श्रीपद्मनंदिदेव । तत्पट्टे भ० श्रीसकलकिर्तिदेव तत्पट्टे भ० श्रीविमलेन्द्रकिर्ति गुरु उपदेशात् श्रीशांतिनाथ हुंबडज्ञातीय सा० नाडु भार्या कमलु सु० सा० कान्हा भा० रामति सु० लखराज भा० अजी भ्रा० जेसंग भा० जसमादे भ्रा० गोपाल भा० पदमायी सु० श्री० राजसवीर नित्यं प्रणमंति ॥
ले० १७५ देरीनं० ६० पंचतीर्थी ॥ संवत १५२९ वर्षे वै० व० ४ शुक्रे उकेश व० ना० लाभा० धाकु सु० व० लाखदेव भा० भरमादे प्रमुखकुटुबयुतेन कारित श्रीमुनिसुव्रतबिंबं प्र० तपा श्रीहेमसमुद्रसू रिभिः ॥ चारुपग्रामे ।।
ले० १७६ देरीनं० ६३ पंचतीर्थी ॥ सं० १४७५ वैशाख सुद १० सामे श्रीमाल......मादि-श्रेयसे सुत--श्रीपार्श्वनाथबिवं कारितं ॥ प्र० श्रीभावचंद्रसूरीणामुपदेशात् ॥
ले० १७७ देरीनं० ९३/१ पंचतीर्थी ॥ सं० १५३९ वर्षे वैशाख सुदि ६ शुक्रे....श्रीश्रीमाली ज्ञातीय व्य० स रा भा०....ज्य सु० जीवा....भा० माई पु० रुखी.... ऐनुराजु पु० प्र० खीमाकेन भा० खीमादे पुत्र० रायम भार्या कर्मादि सहितेन स्वश्रेयोर्थ श्रीपार्श्वनाथबिंबं कारितं । श्रीपूर्णिमापक्षे श्रीविनयतिलकसू रिपट्टे श्रीसोभागतिलकसूरीणामुपदेशेन प्रतिष्ठितं ॥ पत्तनवास्तव्य ॥
ले० १७८ देरीनं. ९३/२ पंचतीथी ॥ संवत १५१३ वर्षे माहा सुद १० गुरौ श्रीश्रीमाल ज्ञा० श्रे० मेघा भा० रत्नादे सुत तेजाकेन भा० सारू युतेन स्वश्रेयसे श्रीपार्श्वनाथबिंबं का. पूर्णीमापक्षे श्रीजयचंद्रसूरिंगरूपदेशेन प्रतिष्ठितं च विधिना ॥
(५०)
For Personal and Private Use Only
Jain Educationa International
www.jainelibrary.org
Loading... Page Navigation 1 ... 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548