Book Title: Shatrunjaya Giriraj Darshan ane Shilp Sthapatya kalama Shatrunjay
Author(s): Kanchansagarsuri
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 484
________________ श्रीशत्रुजयगिरिवरगता लेखाः मातृनिमित्तं श्रीपार्श्वनाथबिंबं का० प्र० खरतरगच्छे श्रीजिनराजसू रिपट्टे श्रीजिनव...सू रिभिः ।। - ले. १९३ देरीनं० २६६/३ पंचतीर्थी ॥ संवत् १५३३ वर्षे माघ वदि १० शुक्र उकेशकगोत्रे सा० रामा भार्या हसीरदे पुत्र सा० साताकेन भार्या गेही सुत० खर... तकानुल भा हेमा सु० पुरी–प्रमुख-कुटुबयुतेन श्रीआदिनाथबिंब कारितं प्र० खरतरगच्छे श्रीजिनहर्षसुरिभिः ॥ बाह डीग्रामे ॥ ले० १९४ देरीनं० २६८/१ पंचतीर्थी ॥ संवत् १५१५ वर्षे ज्येष्ठ सुदि ५ सोमे श्रीश्रीमालज्ञातीय-गांधी पासा भा० मांजू सु० सदाकेन भा० मांजी करमाई पु० जिणदास श्रेयसे श्रीकुंथुनाथबिंब कारितं । पूर्णिमा पक्षे मीमपल्लीय भ० श्रीजयचंद्रसूरीणामुपदेशेन प्रतिष्ठितं ॥ ले० १९५ देरीनं० २९८/१ पंचतीर्थी ॥.......श्रीश्रेयांसनाथविबं कारापितं प्रतिष्ठितं श्रीधर्मधोषगच्छे श्रीपासमू तिसू रिपट्टे श्रीक्षमारत्नसू रिभिः प्रतिष्ठितं ॥ ले० १९६ देरीनं०२९८/२ पंचतीर्थी ॥ संवत् १५२४ वर्षे वै० सुदि ३ सोमे राजपुरवास्तव्य-श्रीश्रीमालज्ञातीय श्रे० वणसी भा० नाई सुत अ(र)राजा भ्रातृ श्रे० धुधसभा० नाम्न्या सु० २ श्रे० वीरपाल भा० वीरादे श्रे० कुसपाल भा० कुयरि मु० मालादियुतया स्वश्रेयसे श्रीकुंथुनाथबिवं कारितं प्रतिष्ठितं बृहत्तपापक्षे भट्टारकश्रीज्ञानसागरसू रिभिः । ले० १९७ देरीनं० २९८/३ पंचतीर्थी ॥ संवत् १५१३ जे० सु० ३ उ० ज्ञा० सा० धना भार्या फाली पुत्र सा० याताकेन भार्या कहुरी पुत्र जगपाल-जिनदत्तादिकुटुंबयुतेन पितृव्य सा० धिरपालश्रेयसे श्रीशांतिनाथबिंब का० प्रतिष्ठितं तपागच्छनायकश्रीश्रीश्रीरत्नशेखरसू रिभिः । ले० १९८ देरीनं० ३३०/१ पंचतीर्थी ॥ संवत् १५४६ वर्षे पोसवदि ५ सोमे श्रीश्रीवंसे सुगंधी वंचायण भार्या मुली सुश्राविकाया पुत्र सु० मंडलिक प्रमुखपरिवार-सहितया स्वश्रेयसे श्रीपार्श्वनाथबिंब कारितं प्रतिष्ठितं पिष्फलगच्छे श्रीपदमानंदसू रिभिः ॥ श्रीअहमदावाद नगरे । ले० १९९ देरीनं० ३३०/२ पंचतीर्थी ॥ सं० १५१६ वर्षे वैशाख वदि ४ (५३) For Personal and Private Use Only Jain Educationa International www.jainelibrary.org

Loading...

Page Navigation
1 ... 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548