Book Title: Shatrunjaya Giriraj Darshan ane Shilp Sthapatya kalama Shatrunjay
Author(s): Kanchansagarsuri
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 485
________________ श्रीशत्रुंजय - गिरिराज - दर्शनम् गुरौ नाहरगोत्रे सा० घेनड भार्या धनूश्री पुत्र सा० पदाकेन आत्मपुण्यार्थ भा० पदमश्री पुत्र सा० बल्हा, हरि, चंद, पीसा, देवासहितेन श्रीशांतिनाथबिंबं कारितं प्रतिष्ठितं श्रीधर्मघोषगच्छे श्रीश्रीपद्मशेखरसूरिपट्टे भ० श्रीपद्मानंदसूरिभिः ॥ ले० २०० देरीनं० ३०३ / २ सिद्धचकं ॥ सं० १५५२ वर्षे मार्ग श्रीमुलसंघे भ० श्रीशुभचंद्रगुरूपदेशात्, डिसागाभाम्महौ ता सु आ....भा० प्रणमति ॥ ले० २०९ देरीन० ३४८ / १ पंचतीर्थी || -मांडालागयताभ्यां पितृ-मातृपुण्यार्थ श्रीषद्मप्रभविबं कारितं प्र० बृहत् गच्छे श्रीरत्नाकरसू रिपट्टे कनकप्रभसूरिभिः ले० २०२ देरीनं० ३४८ / २ पंचतीर्थी ॥ सं० १५५ - - वर्षे वे० उसवंशे माल्हागोत्रे सा० पासू भार्या पासलदे पुत्र सा० रत्नापाल भ्रा० मोहाग ठाकर स्वश्रेयसे श्रीसंभवनाथ विं कारितं प्रतिष्ठितं । वदि १४ अ.... नित्य ले० २०३ देरीनं० ३४८ / ३ पंचतीर्थी ॥ सं० १४३२ वैशाख वदि ५ गुरौ श्रीकाष्टासंधे हुंबडज्ञा० को० मीमा भार्या लीलुसुत रेवताकेन पित्रोः श्रेयसे श्रीपार्श्वनाथबिब कारितं श्रीमलकिर्ति ॥ ले० २०४ देरीनं० ३४८/४ पंचतीर्थी ॥ सं० १४२५- -- सिरि पुत्र मालाकेन गोयमला- ---- बिंवं का० प्र० बहारान्य श्रीविजयसेनसू रिपट्टे श्रीरत्नाकरसू रिभिः ले० २०५ देरीनं० ३४८/५ पंचतीर्थी | संवत १५१२ वर्षे फा० सु० १३ प्राग्वाटज्ञातीय मामप लोला भार्या मेलादे सुत वलमेन भार्या कम्मिणि सुत लीलादि कुटुंबयुतेन स्वश्रेयसे श्रीशांतिनाथबिंबं का० प्र० तपागच्छे श्रीरत्नशेखरसूरिपट्टे श्री.... । ले० २०६ देरीन० ३५९ पंचतीर्थी ॥ सं० १५१२ वर्षे माघ सु० प उ० सोजीत्रा वा० श्रे चांगा भार्या पुत्र श्रे० लाडलोन भा० लीलादे पुत्र वीरपाल कुरपाल हासी भ्रातृ डुंगरादि युतेन स्वश्रेयसे श्रीशांतिबिंवं का० प्र० तपा श्रीसोमसुंदरसू रि-शिष्यश्रीरत्नशेखरसूरिभिः ॥ Jain Educationa International (५४) For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548