SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ श्रीशत्रुंजय - गिरिराज - दर्शनम् गुरौ नाहरगोत्रे सा० घेनड भार्या धनूश्री पुत्र सा० पदाकेन आत्मपुण्यार्थ भा० पदमश्री पुत्र सा० बल्हा, हरि, चंद, पीसा, देवासहितेन श्रीशांतिनाथबिंबं कारितं प्रतिष्ठितं श्रीधर्मघोषगच्छे श्रीश्रीपद्मशेखरसूरिपट्टे भ० श्रीपद्मानंदसूरिभिः ॥ ले० २०० देरीनं० ३०३ / २ सिद्धचकं ॥ सं० १५५२ वर्षे मार्ग श्रीमुलसंघे भ० श्रीशुभचंद्रगुरूपदेशात्, डिसागाभाम्महौ ता सु आ....भा० प्रणमति ॥ ले० २०९ देरीन० ३४८ / १ पंचतीर्थी || -मांडालागयताभ्यां पितृ-मातृपुण्यार्थ श्रीषद्मप्रभविबं कारितं प्र० बृहत् गच्छे श्रीरत्नाकरसू रिपट्टे कनकप्रभसूरिभिः ले० २०२ देरीनं० ३४८ / २ पंचतीर्थी ॥ सं० १५५ - - वर्षे वे० उसवंशे माल्हागोत्रे सा० पासू भार्या पासलदे पुत्र सा० रत्नापाल भ्रा० मोहाग ठाकर स्वश्रेयसे श्रीसंभवनाथ विं कारितं प्रतिष्ठितं । वदि १४ अ.... नित्य ले० २०३ देरीनं० ३४८ / ३ पंचतीर्थी ॥ सं० १४३२ वैशाख वदि ५ गुरौ श्रीकाष्टासंधे हुंबडज्ञा० को० मीमा भार्या लीलुसुत रेवताकेन पित्रोः श्रेयसे श्रीपार्श्वनाथबिब कारितं श्रीमलकिर्ति ॥ ले० २०४ देरीनं० ३४८/४ पंचतीर्थी ॥ सं० १४२५- -- सिरि पुत्र मालाकेन गोयमला- ---- बिंवं का० प्र० बहारान्य श्रीविजयसेनसू रिपट्टे श्रीरत्नाकरसू रिभिः ले० २०५ देरीनं० ३४८/५ पंचतीर्थी | संवत १५१२ वर्षे फा० सु० १३ प्राग्वाटज्ञातीय मामप लोला भार्या मेलादे सुत वलमेन भार्या कम्मिणि सुत लीलादि कुटुंबयुतेन स्वश्रेयसे श्रीशांतिनाथबिंबं का० प्र० तपागच्छे श्रीरत्नशेखरसूरिपट्टे श्री.... । ले० २०६ देरीन० ३५९ पंचतीर्थी ॥ सं० १५१२ वर्षे माघ सु० प उ० सोजीत्रा वा० श्रे चांगा भार्या पुत्र श्रे० लाडलोन भा० लीलादे पुत्र वीरपाल कुरपाल हासी भ्रातृ डुंगरादि युतेन स्वश्रेयसे श्रीशांतिबिंवं का० प्र० तपा श्रीसोमसुंदरसू रि-शिष्यश्रीरत्नशेखरसूरिभिः ॥ Jain Educationa International (५४) For Personal and Private Use Only www.jainelibrary.org
SR No.005298
Book TitleShatrunjaya Giriraj Darshan ane Shilp Sthapatya kalama Shatrunjay
Original Sutra AuthorN/A
AuthorKanchansagarsuri
PublisherAgamoddharak Granthmala
Publication Year1982
Total Pages548
LanguageGujarati
ClassificationBook_Gujarati
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy