SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ श्रीशचुंजय गिरिवरगता लेखाः ले० २०७ देरीनं० ४२१/१ धातुप्रतिमा ॥ संव १५३३ व० वैशास्ववदिसोमे श्रीसंडरगछे डपतहीयागोत्रे धयराज भा० चीकलर पुत्र लाखा भा० डर्बकु पु० चांदा रूपा चांदा भा० पतपु कुहा, रूपा, भा० वीनास श्रेयसे आत्मपुण्या....श्रीधर्मनाथबिंब का० प्र० श्रीसालिसू रिभिः ले० २०८ देरीनं० ४२१/२ पचतीर्थी ॥ सं० १४३२ वर्षे फागुण सुदि ३ शुफ्रे आग----पलदे सु....-मातृ-पितृ श्रेयोर्थ श्रीआदिनाथपंचतीर्थी कारिता श्रीसू रिभिः प्रतिष्ठिता ॥ ले० २०९ देरीनं ४२१/३ पंचतीर्थी ॥ स्वस्ति संवत १४८५ वर्षे चैत्र वदि ८ सोमे श्रीश्रीमालज्ञातीय श्रेष्टि धउला भार्या साउ तयोः सुत श्रेष्टि खेतसिंहेन भार्या...मि श्रीचंद्रप्रभस्वामिबिंब कारित प्रतिष्ठितं श्रीसुविहितसू रिभिः ॥ ले० २१० देरीनं० ४२१/४ पंचतीर्थी ॥ संवत १५४३ वर्षे वैशाख वद १० शुक्रे श्रीहुंबडज्ञातीय सं० हीरा भा० रिर्छ तत्सुत सं० भादास । मुला भा० हासी तत्पुत्राः सं० सदा सं० साडा सं० सदा भा० --सं० लपाई सं० फाई सं० साडा साडा भार्या, सं० पुरी तेन स्वमातृपितृश्वसरश्रेयॉर्थ श्रीसंभवनाथबिंब कारितं प्रति० श्रीबृहत्तपापक्षे भ० श्रीधर्मरत्नसू रिभिः । श्रीगंधारवास्तव्य । ले० २११ देरीनं० ४६५ पंचतीर्थी ॥ सं० १४६६ वर्षे वै० सुद ११ शनौ श्रीश्रीमाल ज्ञा० व्य० सासल भा०----खिरिचांदे पु० सागर भा०........रहे आत्मश्रे० श्रीआदिनाथवि कारितं प्रतिष्ठितं श्रीउदयसागरसू रिभिः ले० २१२ देरीनं० ६०१ समवसरणं ॥ सं० १३९३ वर्षे जेष्ठ शुदि ९ शुक्र वायडज्ञातीय ठ० देपाल ठ० गडालिक-भोलानि० ठ० ठालाकेन श्रीआदिनाथ कारितं प्र० श्रीराशिलसू रिभिः ले० २१३ देरीनं ४२१/५ पंचतीर्थी ॥ संवत १५१६ वर्षे फा० सु० १५ सोमे श्रीश्रीमालज्ञातीय सा० पंचायण भा० माकु सुत सा० सायरुनाम्ना भार्या सुहवदे प्रमुखकुटुंबयुतेन श्रीसुमतिनाथबिंबं कारितं प्रतिष्ठितं श्रीवृद्धतपापक्षे श्रीरत्नसिंहसू रिभिः For Personal and Private Use Only Jain Educationa International www.jainelibrary.org
SR No.005298
Book TitleShatrunjaya Giriraj Darshan ane Shilp Sthapatya kalama Shatrunjay
Original Sutra AuthorN/A
AuthorKanchansagarsuri
PublisherAgamoddharak Granthmala
Publication Year1982
Total Pages548
LanguageGujarati
ClassificationBook_Gujarati
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy