Book Title: Shatrunjaya Giriraj Darshan ane Shilp Sthapatya kalama Shatrunjay
Author(s): Kanchansagarsuri
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 482
________________ श्रीशत्रुजय गिरिवरगता लेखाः ले० १७९ देरीनं० ९७ पंचतीर्थी ॥ संवत १५०६ वर्षे चैत्र वदि ४ बुधे श्रीश्रीमालज्ञातीय श्रे० देवाभार्यासुहि तयोः पुत्रा धागा, भोजा, जोग, राजा, खेताकेन स्वपितृभातृभ्रातृ श्रेयोर्थ श्रीवासुपूज्यबिंबं कारितं प्रतिष्ठितं श्रीआगमगच्छे श्रीश्रीशीलरत्नसू रिभिः । सीरखीजवास्तव्यः ॥ ले० १८० देरीनं० १९७ बिंब ॥ संवत १६१० वर्षे फागण वदि ६ शुक्र राजाधिराज-श्रीनाभिराजा-माताश्रीमरुदेव्या तत्पुत्र श्रीआदिनाथस्य विबं खांधलीवास्तव्येन कारितं कर्मक्षयार्थ श्रेयोर्थ ॥ ले० १८१ देरीनं० १०१/१ पंचतीर्थी ॥ संवत १५०८ वर्षे वैशाख सु० ३ प्राग्वाटज्ञातीय सं० नाकु भार्या नयणसिरि सुतजुंदुकेन भार्या चमकु सुत हंसराज भगिनी सुंदाई प्रमुख कुटुंब युतेन स्वश्रेयोर्थ श्रीधर्मनाथबिंबं कारितं प्र० तथा श्रीरत्नशेखरसू रिभिः । ले. १८२ देरीनं० २०२/१ पंचतीर्थी ॥ संवत १५३८ वर्षे ज्येष्ठशुकलपक्षे दशमीतिथौ शुक्रे श्रीमालीज्ञातीय-चहचइयागोत्रे मा० दवा भा० दीलु पुत्र सुरा भा० मदोयरी पु० देवण बामा भाथा रूयु । टे । काजिरराज बालाकेन स्वपुण्यार्थ श्रीशांतिनाथबिंब का० प्र० श्रीबहद्गच्छेराश्रीमाणिकसुंदरसू रिभिः ले० १८३ देरीन. २२८/१ पंचतीर्थी ॥ संवत १५११ वर्षे आषाढ सुद ६ शुक्र वाडईतवा-भावसार भूलू भार्या धनी सुत गोपालेन प्र० भा० चापू सुत हेमा भा० सलखु सहित आदिकुटुंबयुतेन स्वश्रेयसे श्रीमुनिसुव्रतनाथादि पंचतीर्थी आगमगच्छे श्रीदेवरत्नसू रिणामुपदेशेन कारिता प्रतिष्ठिता च ॥ ले० १८४ नं० २२८/२ पंचतीर्थी ॥ संवत १५२३ वर्षे मार्ग सुदि २ सोमे उपकेशज्ञातीय-ठायगोत्रे सा० भुणा भा० कुसली पु० सा० हेम भा० सलखु पु० हासानाना सहितेन स्वश्रेयसे श्रीअजितनाथबिंब कारितं प्रतिष्ठितं अचलगच्छे भ० श्रीजयकेसरसूरिभिः ॥ सिणोसास्थाने ॥ ले० १८५ देरीनं० ३३०/१ चतुर्विंशतिका ॥ संवत १५३२ वर्षे वैशाख सु० ५ शनौ श्रीउसवंशज्ञातीय-कांवलीयाशाखायां सा० सामल भा० सुहषदे सु० कान्हा-केल्हा Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548