________________
श्रीशत्रुजय गिरिवरगता लेखाः
ले० १७९ देरीनं० ९७ पंचतीर्थी ॥ संवत १५०६ वर्षे चैत्र वदि ४ बुधे श्रीश्रीमालज्ञातीय श्रे० देवाभार्यासुहि तयोः पुत्रा धागा, भोजा, जोग, राजा, खेताकेन स्वपितृभातृभ्रातृ श्रेयोर्थ श्रीवासुपूज्यबिंबं कारितं प्रतिष्ठितं श्रीआगमगच्छे श्रीश्रीशीलरत्नसू रिभिः । सीरखीजवास्तव्यः ॥
ले० १८० देरीनं० १९७ बिंब ॥ संवत १६१० वर्षे फागण वदि ६ शुक्र राजाधिराज-श्रीनाभिराजा-माताश्रीमरुदेव्या तत्पुत्र श्रीआदिनाथस्य विबं खांधलीवास्तव्येन कारितं कर्मक्षयार्थ श्रेयोर्थ ॥
ले० १८१ देरीनं० १०१/१ पंचतीर्थी ॥ संवत १५०८ वर्षे वैशाख सु० ३ प्राग्वाटज्ञातीय सं० नाकु भार्या नयणसिरि सुतजुंदुकेन भार्या चमकु सुत हंसराज भगिनी सुंदाई प्रमुख कुटुंब युतेन स्वश्रेयोर्थ श्रीधर्मनाथबिंबं कारितं प्र० तथा श्रीरत्नशेखरसू रिभिः ।
ले. १८२ देरीनं० २०२/१ पंचतीर्थी ॥ संवत १५३८ वर्षे ज्येष्ठशुकलपक्षे दशमीतिथौ शुक्रे श्रीमालीज्ञातीय-चहचइयागोत्रे मा० दवा भा० दीलु पुत्र सुरा भा० मदोयरी पु० देवण बामा भाथा रूयु । टे । काजिरराज बालाकेन स्वपुण्यार्थ श्रीशांतिनाथबिंब का० प्र० श्रीबहद्गच्छेराश्रीमाणिकसुंदरसू रिभिः
ले० १८३ देरीन. २२८/१ पंचतीर्थी ॥ संवत १५११ वर्षे आषाढ सुद ६ शुक्र वाडईतवा-भावसार भूलू भार्या धनी सुत गोपालेन प्र० भा० चापू सुत हेमा भा० सलखु सहित आदिकुटुंबयुतेन स्वश्रेयसे श्रीमुनिसुव्रतनाथादि पंचतीर्थी आगमगच्छे श्रीदेवरत्नसू रिणामुपदेशेन कारिता प्रतिष्ठिता च ॥
ले० १८४ नं० २२८/२ पंचतीर्थी ॥ संवत १५२३ वर्षे मार्ग सुदि २ सोमे उपकेशज्ञातीय-ठायगोत्रे सा० भुणा भा० कुसली पु० सा० हेम भा० सलखु पु० हासानाना सहितेन स्वश्रेयसे श्रीअजितनाथबिंब कारितं प्रतिष्ठितं अचलगच्छे भ० श्रीजयकेसरसूरिभिः ॥ सिणोसास्थाने ॥
ले० १८५ देरीनं० ३३०/१ चतुर्विंशतिका ॥ संवत १५३२ वर्षे वैशाख सु० ५ शनौ श्रीउसवंशज्ञातीय-कांवलीयाशाखायां सा० सामल भा० सुहषदे सु० कान्हा-केल्हा
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org